सामग्री पर जाएँ

पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासमेता । (२३५ ) केंद्र त्रिकोण और अष्टममें शुभग्रह तथा चंद्रमा उपचयमें हों और लग्नको शुभग्रह देखें तो रोगी रोगसे छूटे ॥ ५२ ॥ . स्त्रीलाभस्य इति महीधरकृतायां नीलकंठी भाषाटीकायां षष्ठभावप्रश्ननिरूपणम् ॥ ६ ॥ अथ सप्तमस्थानप्रश्नः । प्रश्नेस्मराधिपेलग्नपेनशशिनावा || कृतमुथशिलेयुक्त्याअयाचितायाभवे [भः ॥१॥ स्त्रीलाभके प्रश्नमें सप्तमेशका लग्नेश वा चंद्रमासे इत्थशाल हो तो स्त्री विना मांगेभी मिले ॥ १ ॥ यदिलग्न पोविधुर्वाधूनेतदयाचितांस्त्रियंलभते ॥ लग्नेशान्मूसरिफे चंद्रेस्तपमुथाशले स्वयंलाभः ॥ २ ॥ जो लग्नेश वा बलवान् चंद्रमा सप्तम हो तथा लग्नेशका सप्तम भावसे मूसरिफ और चंद्रमाका सप्तमेशसे मुथशिल हो तो भी बिना ही प्रयास स्त्रीलाभ होवे ॥ २ ॥ येनसमंमुथशिलंतत्रविनष्टेचपापयुतदृष्टे | निकटीभूतं तदाकिलविनश्यतिस्त्रीगतंकार्य्यम् ॥ ३ 11 जिसके साथ मुथशिल हो वह नष्ट वा पापयुक्त वा दृष्ट हो तथा सप्तम- में नष्टबली वा पापग्रह हो तो स्त्रीप्राप्ति संबंधि कार्य्य समीप भी आयगया हो तौभी नष्ट होजायगा ॥ ३ ॥ पापेत्ररंध्रनाथेस्त्रीजातेरेवविघटतेकाम् ॥ सहजपतौ भ्रातृभ्यस्तुय्यैशे पितृभ्यएवनान्येभ्यः ॥ सौम्यकृत- युक्तिहग्भ्यांपूर्वोक्तस्थानतःशुभवाच्यम् ॥ ४ ॥ सप्तममें पापग्रह वा अष्टमेश हो तो स्त्रीसंबंधि कार्ग्य, तृतीयेशसे संबंध हो तो भाइयोंस, चतुर्थेशसे हो तो पितासे ऐसे और जिसभावेशका संबंध हो उसके द्वारा कार्यहानि होवे जो सप्तम वा सप्तमेशपर शुभग्रहका योग वा दृष्टि हो तो उक्त संबंधवान्से स्त्रीलाभ होवे ॥ ४ ॥ जामित्रधनोपचयोपगतःशशीजीववीक्षितः || कुरुते लाभंपापयुतोवलोकितोवापितन्नाशम् ॥ ५॥