सामग्री पर जाएँ

पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२३३ ) भाषाटीका समेता | तथालग्नगतेसौम्येवैद्योक्तममृतंवचः ॥ ल वै नंव्याधिःखंरोगीतुर्य्य मौषधम् ॥ ४२ ॥ जो लग्नमें शुभग्रह हो तो वैद्यका वचन अमृततुल्य होने, लग्नसे वैद्य · सप्तमसे रोग दशमसे रोगी चतुर्थ से औषधी जाननी ॥ ४२ ॥ रोोगणोभिषजोमैत्रीमैत्रेभेषजरोगयोः ॥ व्याघेरुपशमोवाच्यः प्रकोपः शात्रवेतयोः ॥ ४३ ॥ रोगी और वैद्य अर्थात् दशमेश लग्नेशकी तथा औषधी और रोग अर्थात ४ । ७ भावोंके स्वामी परस्पर मित्र हो वा अन्योन्य इत्थशाली हों तो रोग शांत होवे, जो उक्तग्रहोंकी परस्पर शत्रुता वा इसराफ हो तो रोग औरभी कोपको प्राप्त होगा ॥ ४३ ॥ / लग्ननाथेचसबलेकेंद्रसंस्थेशुभग्रहे ॥ उच्चगेवात्रिकोणेवारोगीजीवतिनिश्चयम् ॥ ४४ ॥ लग्नेश बलवान् हो केंद्रमें शुभग्रह उच्चका हो अथवा त्रिकोणमें हो तो निश्चय रोगसे बचजायगा ॥ ४४ ॥ एक: भोबलीलग्नेत्रायतेरोगपीडितम् || सौम्याधर्मारिलाभस्थास्तृतीयस्थागदापहाः ॥ ४५ ॥ एकभी बलवान् शुभग्रह लग्नमें हो तो रोगीकी रक्षा करता है, शुभग्रह ९ । ६ । ११ । ३ स्थानोंमें हों तो रोग नाश करते हैं ॥ ४५ ॥ देवदोषज्ञानम् । वह्नयंकद्वादशेषष्ठेलग्नात्पापग्रहोयदि ॥ हतोगदैर्जलैश्शस्त्रैस्तस्यदोषःकुलोद्भवः ॥ ४६ ॥ रोगीके वा संततिबाधादिमें देवदोष ज्ञानमें से ३ । ९ । १२ । ६ स्थानों में जो पापग्रह हों तो रोगी वा जलशस्त्रादिसे पीडितको अपने कुलपू- जिंत देवताका दोष कहना. उसके पूजनेसे नीरोग होगा ॥ ४६ ॥ देवस्यमेषेगविपितृपक्षआकाशदेव्यामिथुनेथकर्के | स्याच्छा- किनी क्षेत्रपतिस्तुसिंहेस्त्रियांकुलार्हाचतुलेतुमातुः ॥ ४७ ॥