पृष्ठम्:तपतीसंवरणम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कथासारः । प्रथमाङ्के- · श्रीमतो हस्तिनपुराधीश्वरस्य संवरणस्यानपत्यतया दुर्मनाय- मानस्य देवीं साल्वराजपुत्रीं पुत्रीयान्नियमादभावनिश्चयेन निवर्त्यागते विदूषके पूर्वरात्रे स्वदृष्टस्य स्वप्नस्य निवेदनं, तस्य च शुभोदर्कत्वे विदूषकेण निरूपिते नियमक्लिष्टाया देव्या दर्शनाय प्रस्थितस्य पूर्वमेव स्वस्मिन् निबद्धहृदयायास्त पत्याः कर्णपूरस्याधिगमः, तद्दर्शनेनादृष्टायामपि तस्यामनुरागोदयश्च प्रतिपाद्यते || UNCU द्वितीयाङ्के - मृगयाप्रसङ्गेन तपनवनं गतो राजा विदूषकेण सह विनो- दक्षमं देशमन्विप्यन् क्वचिद् विविक्ते स्फाटिकमण्डपान्तः कामयमानावस्थां तपतीं प्रत्यक्षतो दृष्ट्वा समिद्धरागो बभूव । अथ तस्यास्तत्सख्योश्च स्वैरालापेन तदवस्थायाः स्वविषयकत्वे निर्धारिते तद्विषयः संवरणस्यानुरागः परां कोटिमा- रुरोह || तृतीयाङ्के --- तत्रैव मण्डपे विदूषकेण शिशिरोपचारैरुपचर्यमाणस्य राज्ञः प्रलापं निशम्य तद्विरहव्यथां स्वविषयां तपती निश्चित्यानन्दाम्बुधौ निममज्ज । मेनकामुखाच्च सूर्यमाराध्य तस्मादेव तपत्या ग्रहीतव्यतां विज्ञाय राजा स्वस्य सूर्यो- पस्थानं प्रतिजज्ञे || तृतीयाङ्के --- सूर्यप्रसादादधिगतया तपत्या विहरति राज्ञि वस्तुत उत्प- न्नेsपि पुत्रे रम्भामायया तत्र तपत्याः स्वप्नभ्रमः, मोहिनिकाख्यया राक्षस्या राज्ञा व्यापादितपुत्रशतया राजानं वञ्चयितुं प्रयुक्ताया मायाया वैफल्यं च प्रपञ्च्यते ॥ पञ्चमाङ्के ---- सूर्यनियोगाद् देवलोकं प्रापितायां तपत्यां ततइतस्तामन्वि- प्यन् राजा विदूषकेण सहामात्यवसुमित्रप्रार्थनया दुर्भिक्षनिवृत्तये सूर्यसारथिनोप- नीतं रथमारुह्य हस्तिनपुरं जगाम ||


पष्टाङ्के - मोहिनिकाया मायया मर्तु व्यवसितानां तपती-संवरण- मेनका- रम्भाणां तत्साहसनिवृत्तिपूर्वकमेकत्र मेलनं, संवरणपुत्रेण कुरुणा शरपञ्जरनिरुद्धा- यास्तत्त्वनिवेदनपूर्वकं राजानं शरणं गताया मोहिनिकाया मोचनं, वसिष्ठप्रसादात् स्वपुत्रस्य कुरोः संप्राप्त्या नायकयोः सर्वाभीष्टसिद्धिश्चोपवर्ण्यते ॥