पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ भवfतं के । न क्रियाफलकल्पना । तदपि च लैकिकीनमेव क्रियाणमविः न समापनमपेक्ष क्षवशत्कल्यतं नान्यस्खगदि । तेनैवमभ- ति । यावत्किंचिन्मनुष्याः स्खर्थं कर्मनुतिष्ठन्ति तत्र प्रतीयु- यी ची भवति । यावच्च दर्भलवनं तदन्तर। कर्तव्यं यावन्मय ते तरgणेन मातव्यम् । यावच्च स्नेव कार्यं तत्सर्वं विननव नेतेन निष्यक।युत शब्दवाच्येन कर्तव्यम्। नैर्धरौद्योश्च वि दग्धत्वश्रितत्वे कर्तव्ये इति । तेना। चापि पूर्वतुल्यत्वं सध यिप्तव्यमित्यारम्भः । तत्र मनुष्यधर्मः शब्दस्य तत्प्रधानत्वादिति विनापि षष्ठनिर्देशादभजन्तेति मनुष्यसंबन्धमत्तादर्थम् इतरेषु षष्टयेव। तथा ऽपदेशो वेति सै।कर्यात्प्राप्तिरभिधीयते पूर्वा चि पृष्ठतो अदित्यं कृत्वा सुखं व्याप्रियन्तइति प्रतिचप्राप्तिः । तथान्तरालवनपूर्णयोरप्रयत्नसाध्यत्वात्प्राप्तिः । तथा विदग्धे कeuत्वदेकवर्णनिर्दयाश्वपृथिवीसम्बन्धप्राप्तिरशते च रो गद त्वात् रैत नियोगतस्त्वप्राप्तेः सर्वत्र नियमविधिः । प्रक रणसमख्याभ्यt च कर्मधर्म । सवप्रमाणनुग्रहार्थं प्रकरणं मनुष्यप्रघन निवेशः । वक्येन प्रकरणसमाख्ययोर्वाधा- त्फलकल्पनभयाच्चातिथ्यादै निवेशः । तेनापि सह सम्बन्ध प्रमाणाभावाप्रकरणे सम्भाविनश्चानुत्कर्षात्प्रचनविधिशेष त्वाच्चार्थवाद इति सिद्वन्तः । सम्यक् श्रुतयथाविदितविष यान्यविषयस्ततिविधे कसिदि’ । अकर्मक्रतु सयुक्त स योगन्नित्यान् वदः स्यात् ॥ १२ ॥