मृतीयाध्यापस्य चतुर्थः पादः।
९२९
तेनैव भृत्यदित्रयस्य प्रकरणेन सद विरोधाविरोधदैविचार
प्रस्त।वेन दर्शपैर्णमसदिप्रकरणगतः पूर्वमनवधारितक्रत्वर्थ
पुरुषार्थपद्धविषया नानृतं वदेदित्येवमादयः प्रतिषेधाः सा
मनुप्राप्तानृतवदनादीनि प्रतिषेधन्त उद्धरणं तेषु सन्दे
यः । किं कन्वर्थाः पुरुषार्था इति । ततः सर्वप्रतिषेधानां प्र
वृत्तिविषयत्वत्तदवधारणधीनो निर्णय इति सैव प्रथमं वि
चारयितया किमर्था सदी प्रतिषिध्यतइति । यदर्थं चक्रे
निर्धारयिष्यते तदर्थप्रतिषेधो विज्ञायते । न ह्यन्यार्थायाः प्र.
तिषेधो ऽन्यार्थे भवयनकञ्चितत्वात् । सर्व एव यो यदर्थ
प्रवृत्तः सन्निवार्यते स तदर्थमेव प्रतिषि भवतीति अवधाएँ
ते । तस्मात्प्रवृत्तिकैमथ्र्यचिन्ताप्रवृत्तीनामप्यभिधायकाख्या
तवशेनैदमथ्ये निरूयतइत्याख्यातशब्दाश्चिन्तयितव्याः ।
किमर्थाः पुनः प्रवृत्तीरुपादतुं शकुवन्तीति । तावच्च प्रति
बेचैरुदासितव्यं यावदरूयातनिर्णयं न जातः । तेनैतदुक्तं
भवति । ये पुरुषथपदान्तरणसम्वद्वः प्रकरणशता विधय-
स्ते किमर्थं भावनामभिदधतीति। ततश्चैतविन्नेव काखे सु
मिधो यजति तन् नपातं यजतीत्येवमादयोपि सर्वउदारणः
म्। किं कवणें समिधो यजति उत पुरुषार्थमिति। तथा किं
क्रत्वथ वदेत् उत पुरुषार्थमिति । यदर्थं च वदनं तदर्थस्यैव।
सुप्तपदं विशेषणम् । प्रतिषेधवेलायां च तत्परो विधिरिति शे
अमत्रधारितैदमथ्र्यमनवदितव्यम् । ततश्चकनवं वचनं व्यज्यते
यपुरुषार्थमनृतवदनं तन्न कुर्यादपरत्र त्वेवं यत्क्रय“मनतं
वदेत् तन्नेति । ततश्चैतस्य सर्वे स्यख्यातनिरूपणयत्तवत्तद्भ
सोयं विषरो भविष्यति । किमख्यातेन कृत्त भिधीयते ने
x_
•
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
