पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृतीयाध्यापस्य चतुर्थः पादः। ९२९ तेनैव भृत्यदित्रयस्य प्रकरणेन सद विरोधाविरोधदैविचार प्रस्त।वेन दर्शपैर्णमसदिप्रकरणगतः पूर्वमनवधारितक्रत्वर्थ पुरुषार्थपद्धविषया नानृतं वदेदित्येवमादयः प्रतिषेधाः सा मनुप्राप्तानृतवदनादीनि प्रतिषेधन्त उद्धरणं तेषु सन्दे यः । किं कन्वर्थाः पुरुषार्था इति । ततः सर्वप्रतिषेधानां प्र वृत्तिविषयत्वत्तदवधारणधीनो निर्णय इति सैव प्रथमं वि चारयितया किमर्था सदी प्रतिषिध्यतइति । यदर्थं चक्रे निर्धारयिष्यते तदर्थप्रतिषेधो विज्ञायते । न ह्यन्यार्थायाः प्र. तिषेधो ऽन्यार्थे भवयनकञ्चितत्वात् । सर्व एव यो यदर्थ प्रवृत्तः सन्निवार्यते स तदर्थमेव प्रतिषि भवतीति अवधाएँ ते । तस्मात्प्रवृत्तिकैमथ्र्यचिन्ताप्रवृत्तीनामप्यभिधायकाख्या तवशेनैदमथ्ये निरूयतइत्याख्यातशब्दाश्चिन्तयितव्याः । किमर्थाः पुनः प्रवृत्तीरुपादतुं शकुवन्तीति । तावच्च प्रति बेचैरुदासितव्यं यावदरूयातनिर्णयं न जातः । तेनैतदुक्तं भवति । ये पुरुषथपदान्तरणसम्वद्वः प्रकरणशता विधय- स्ते किमर्थं भावनामभिदधतीति। ततश्चैतविन्नेव काखे सु मिधो यजति तन् नपातं यजतीत्येवमादयोपि सर्वउदारणः म्। किं कवणें समिधो यजति उत पुरुषार्थमिति। तथा किं क्रत्वथ वदेत् उत पुरुषार्थमिति । यदर्थं च वदनं तदर्थस्यैव। सुप्तपदं विशेषणम् । प्रतिषेधवेलायां च तत्परो विधिरिति शे अमत्रधारितैदमथ्र्यमनवदितव्यम् । ततश्चकनवं वचनं व्यज्यते यपुरुषार्थमनृतवदनं तन्न कुर्यादपरत्र त्वेवं यत्क्रय“मनतं वदेत् तन्नेति । ततश्चैतस्य सर्वे स्यख्यातनिरूपणयत्तवत्तद्भ सोयं विषरो भविष्यति । किमख्यातेन कृत्त भिधीयते ने x_ •