पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०६ तमशतके । रेघ यस्य विधिः । ऽपनीतमत्रमेव च पेषणं पुरोडाशे ऽनुबाद- बुद्ध गृह्यते । चरै च निवर्तमानं प्रतिप्रसवत्वेन पशं पुनर् त्यन्तप्राप्तविधित्वेन । न चैतान्येकस्यैव च।क्यस्यैतवन्ति रूपाणि विज्ञायन्ते । तत्र व श्य मैकरूप्ये ऽभ्युपगन्तव्ये लघवादथैत्रवच्च प्रतिप्रसवत्वमेववधारणीयम् । एवं सिहं केवल चरुविषयत्वम् चरावपीति चेत् ॥ ३७॥ न पक्तिनामत्वात् ॥ ३८ ॥ न चरावर्थविप्रतिषेधः । कथम् । गतिः सर्वपदार्थान लैकिकव्यवचरतः। तत्र पाकविशेषश्च चरु त्वेन।वधार्यते ॥ ओदनपिष्टकचरुप्रयुक्तस्य च शब्दस्यनेकार्थत्वमन्याय्यम त्यभयसमन्यवचनत्वं विज्ञायते । तयोश्च समान्यमनवस्रवि तान्तरूष्णपकत्वं तस्मादविप्रतिषेधः । पक्षक्तं प्रयोजनमिति मन्दं मनमुक्तम् । एतावन्समाधिः अविशेषेपि न पुरोडाशार्थः त्वं प्रयोजनं किं तर्विं पश्वर्थत्वमिति ॥

एकस्मिन्न कसयागत् ॥ ३९ ॥ इदानों किमन्यसहिते पूषणि देवता यामैन्द्रावैष्णे चरौ। पेषणं भवत्युत एकस्मिन्नेवेति संदेहे चतुर्दीकरणेन्द्रपाप्तन्यया त्सिद्वन्तेनैव तावदुपक्रमते । पूषेत्येकसं योगश्रवणतथाभूत एवार्थं स्यादिति ॥ धर्म विप्रतिषेधाच ॥ ४० ॥