पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य तृतीयः पादः । ९०९ इत्थैकदैवत्ये ॥ कप्तः ॥ पिंयादर्घ संमतं वा द्विदेवत्ये चरौ भवान्। पूर्वस्मिन्पाकवैषम्यं परस्मिन्भगसंकरः॥ अर्डवेषणे दि पिष्टtशः शीघ्रतरं सिध्धतीतरश्चिरेण तत्र पि छुपाकानन्तरमुदासने सतीतरामत्वं भवेत् । तत्पकप्रतीक्ष णेपि वा पिष्टस्य विलपनादचरु त्वं स्यात् । पाकवैशीन डि पिछुक चरुरषि चरुर्भवति । न चैतदस्मिन्पक्षे भवत्य,थ त ण्डुलान् पूर्वं प्रक्षिप्य पश्चात्पिष्टं निक्षिपेत्तव चै।गपञ्च गम्यमानं वाध्धेत । पूषनुरोधेन वैन्द्रं पि भागे पिष्यमाणे भागसंकरादन्यदीये भागेन्यस्मै दीयमाने वैगुण्यं प्राप्नोति । ननु चैतत्सर्वं द्विदेवत्येषु भवतोपि समानं तथा ३ि ॥ चरै। पशु । पुरोडाशे दीयमाने दिदैवैते । पूर्वं इविष एकवान् जायते भगसंकरः ॥ स च कृते मिश्रस्य च विषो मिश्रदेवतोद्देशेन युगपद्दने विरोधाभवत् ॥ उच्यते । यागपूर्वप्रयुक्तेषु धर्मेष्वेवं भवदिदम्। भवतः पेषणं त्वेतद्देवताधर्म संमतम् ॥ असत्य को पुनः पूषदेवत्वयागपूर्वप्रयुक्तं पेषणम् । न च त द् द्विदेवत्ये तथावस्थितमित्यप्रवृत्तिरेव । इषिरे न्तरेष्वपि च द्विदेवत्येष्वेवंप्रकारत्वमेवेति देवता गुणभूत । न च गुणनु रोधेन प्रधानमवर्तनीयमिति सकृद्दनभ्युपगमात् सर्व रसव क्रियमाणे संकरदोषनाश्रयणम् ॥ भवता पुनर स्पदभ्यु पगमेन द्विदेवत्ये पेषणं वक्तुमशक्नुवता। ऽवश्यं देवतानिमित्त ११४