तृतीयध्यायस्य तृतीयः पादः ।
९०९
इत्थैकदैवत्ये ॥ कप्तः ॥
पिंयादर्घ संमतं वा द्विदेवत्ये चरौ भवान्।
पूर्वस्मिन्पाकवैषम्यं परस्मिन्भगसंकरः॥
अर्डवेषणे दि पिष्टtशः शीघ्रतरं सिध्धतीतरश्चिरेण तत्र पि
छुपाकानन्तरमुदासने सतीतरामत्वं भवेत् । तत्पकप्रतीक्ष
णेपि वा पिष्टस्य विलपनादचरु त्वं स्यात् । पाकवैशीन डि
पिछुक चरुरषि चरुर्भवति । न चैतदस्मिन्पक्षे भवत्य,थ त
ण्डुलान् पूर्वं प्रक्षिप्य पश्चात्पिष्टं निक्षिपेत्तव चै।गपञ्च
गम्यमानं वाध्धेत । पूषनुरोधेन वैन्द्रं पि भागे पिष्यमाणे
भागसंकरादन्यदीये भागेन्यस्मै दीयमाने वैगुण्यं प्राप्नोति ।
ननु चैतत्सर्वं द्विदेवत्येषु भवतोपि समानं तथा ३ि ॥
चरै। पशु । पुरोडाशे दीयमाने दिदैवैते ।
पूर्वं इविष एकवान् जायते भगसंकरः ॥
स च कृते मिश्रस्य च विषो मिश्रदेवतोद्देशेन युगपद्दने
विरोधाभवत् ॥ उच्यते ।
यागपूर्वप्रयुक्तेषु धर्मेष्वेवं भवदिदम्।
भवतः पेषणं त्वेतद्देवताधर्म संमतम् ॥
असत्य को पुनः पूषदेवत्वयागपूर्वप्रयुक्तं पेषणम् । न च त
द् द्विदेवत्ये तथावस्थितमित्यप्रवृत्तिरेव । इषिरे न्तरेष्वपि च
द्विदेवत्येष्वेवंप्रकारत्वमेवेति देवता गुणभूत । न च गुणनु
रोधेन प्रधानमवर्तनीयमिति सकृद्दनभ्युपगमात् सर्व
रसव क्रियमाणे संकरदोषनाश्रयणम् ॥ भवता पुनर स्पदभ्यु
पगमेन द्विदेवत्ये पेषणं वक्तुमशक्नुवता। ऽवश्यं देवतानिमित्त
११४
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
