पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८९ हा । तत्र तु केषां चित्तैत्तिरेयादीनमग्निष्टोमे प्रवृणक्तीति पुनर्विधानमस्ति तद्यदि तावद् द्वितीयादिप्रयोगविषयं कस्य ते ततः प्रतिषेधाभावत्पूर्ववचनेनैव सिधेर्विधान।नर्थक्यम् । तमादद्यप्रयोगविषयमेवैतत् । ततश्च प्रतिषेधो बाध्यमानः कत्वन्तरप्रथमप्रयोगं सावकाशत्वद् गच्छतीति के चित् । त तु न युक्तम् । अग्निष्टोभस्यापि संस्यरूपस्य। न्यत्र विद्यमान त्वात् । न च प्राथम्यं स।वकाशम् । य एतेननिषेति केवलज्यो तिष्टोभविषयत्वात् । प्रथमं द् ियजनं प्रथमं यज्ञो न चैतदन्य स्य क्रतोरस्ति । तत्राज् ज्योतिष्टोमस्यैवातिरात्रसंस्थस्य प्रथमा वरे प्रतिषेधोग्निष्टोमे विधिरित्यपरे । विदितश्चातिरात्रस्य पि पक्षिकः प्रथमादरः तस्मात्प्रथमां यजमानो ऽनिरत्रेषु यजेतेति । सोयं सम।न्येनोभयोः संस्थयोः प्रतिषेधो ऽनिष्टे मे त विशेषविधिः स बलीयान् । एतदपि न युक्तम् । अग्नि →मस्यापि बहुप्रयोग।न्तरक्रत्वन्तरगामित्वेन सुतरां सम न्यरूपत्वात् । अतो ऽतिरात्रप्रथमावर नित्यं प्रतिषेधो ऽग्निः येमे तु विदितप्रतिषिद्वत्व(१द्विकन्य इति के चित् । अत्र पुन- योदयन्ति । यद्यष प्रतिषेधस्तन एवं स्यात् पर्युदसास्वेवं विधा इति दशमे वक्ते। अपि तु वाक्यशेषः स्यादिति । न च सव ग्निष्टे मवाक्यशेषो भयति। यदि ह्यप्रथमयीनिष्ठे ।में प्रवृण क्तीति कल्प्येत ततस्तस्मादेव समन्यशास्त्रप्राप्तत्वादग्निष्टो मयुक्तविध्यानर्थक्यमापद्यते, तेन समन्यविधेरेवैष शेषो यत्प्र वधार्यं कुर्वन्ति तदप्रथमयज्ञइति, ततश्चातिरात्रविषयत्वमेव फल तो भवति। न चैक एव शेष उभयोर्वाक्ययोः संभवत्येक संबन्धेनेव (१) विहित प्रतिषेधादिति २ पु० पाठः ।।