पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२० तत्रवार्तिके । ९ २ कृतार्थत्वात् । तस्मादग्निष्टोमविधेर्निरपवादत्वान्नित्यमेव तत्र भवितव्यमिति । उच्यते । स्यादेतदेवं यद्ययं पर्यो।सो भवेन्न त्वयं पर्युदास वक्य शेषत्वानुपपत्तेस्तत्राग्निष्टे।मवाक्ये तव- झ्वतैव प्रतिपादितम् । अतिराचघक्येपि यदि तदीयकथंभा- वपूरणवे चायामेतदुच्येत ततः शेषो भवेत् । न तु तथोक्तम् । सं स्थासु नाम समननामत्वा (१)दवान्तरप्रकरणे च प्रतिषेधा श्रवणन्न ह्यन क ज्यैतिरैमिकवाक्यान्तरव्यवञ्चिततिरत्रप्रक तिवच्छब्दस्यैष शेष ऽवकल्पते । तस्मात्तै न पशावितिवत्प्रति षेध एवायं विज्ञायते । ननु प्रतिषेधोपि सन्प्रकृतिविषय एव प्राप्नोति । प्राप्नुयाद्यदि विकृत।वपि नोपपद्यत स तु प्राप्तिम त्रपेक्षित्वादपदेशमतिदेशं वानहृत्योभयत्रापि प्रवर्तते । शक्यं त्विदं वक्तं प्रकृते वा द्विरुक्तवादिति । ननु च तुल्यार्थत्वरसदे- वं यत,मस्ति चेदर्थभेदः, प्रकृतै। वैकल्पिकत्वत्। अतिरत्रे च चोदकप्राप्तस्य नित्यप्रतिषेधात् । नैतदस्ति। वक्ष्यति वृतप्रति धः प्रदेशे ऽनारभ्य विधाने च प्राप्तप्रतिषिद्वत्वद्विकल्पः स्यादि प्ति। यस्य शास्त्रदृते प्राप्तिर्नास्ति तस्य प्राप्तिमनभ्यनुज्ञाय प्रति मेधासंभवादवश्यं प्रतिषेधेनैव तद्विषयोपि विधिरीकर्तव्यः । स चेदङ्कृतः शस्त्रत्वाविशेषात्तुल्यबलत्वमतः सर्वथाप्तिरा त्रे विकस्पेन भवितव्यम् । तस्माद् द्विरुक्तत्वादुपदेशातिदे शयी स्थ प्राप्ति कालवैषम्यात्प्र कृत्यर्थनैव वरमिति । नन्वेवं सत्यमि- टोमे प्रवृणक्तीत्यनेनैव प्रकृतिविधेः सिहत्वादनारभ्यवादो ऽनर्थकः प्राप्नोति। नैष दोषः तेनोत्पत्तिरनेन विनियोग इत्ये वं व्यापारभेददथ वानरभ्यवादो ऽग्निष्टे।मव्यतिरिक्त विषयो (१) संस्मामसमानविधनत्वदिति १ पु० पाठः ।।