पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ९२ सफात्सोमस्य दीर्घत्वं भवेत्सोमान्तरेशया ॥ न चेष्टिqयुद्धेर्विरोमापेक्षया सोमस्य दीर्घत्वं युक्तं विजाती यत्वादनुपात्तवाच। सर्वत्र प्रतियोगिन्युपात्ते दोषं खदि- विभाग भवति । न चष्टयादय उपात यानलोच्य ज्योति छ।मो दोर्व इत्युच्येत । ननु सोमयागभेदो ऽयनुपात एव । यद्यप्यनुपात्त तथापि तुत्य जातीयत्वं तवदस्यपेशकारणं वि शेषणविशेष्यभावाच्च ममत्वे सति दोषीत्वमुपदो यमानं स मान्तरस्य व्यवच्छेदार्थमेव विज्ञायते । तेषां कः पुनर्दीर्घः कु तो वा दीर्घ इत्यपेक्षिते ज्योतिष्ट।मस्तवनं कुतश्चिद्दीर्घ इति ततो ऽन्ये गृह्यन्ते तेषां च प्राथम्यत्स एवायं कारणं भवति । कतृत व jवशेषस्य तन्निमित्त वत् ॥ २६ ॥ यया कथं चिद्दर्पमोमशब्दे ऽवकल्प्यमाने न युक्तः प्रकर- णबाधः । स च कर्ते द्वारेणोपपत्स्यते । न च स्खर गतः कचित्स मासे विशेषो ऽस्युभयथा ऽयन्ते।दात्तत्वादतः षष्ठीसमास इति । ऋतुत वाथवादानुपपत्तेः स्या त् ॥ २७ ॥ क्रतुप्त एव मेध्यै समानाधिकरण समास इत्यर्थः । किं का रणमेवमुभयोः खर्थं एव वादो भविष्यत्यन्यथैकस्य परविशेषण त्वाखप्रधानभूतार्थानुपपत्तिर्भवेदेवं च वङ्गसमभिषष-