पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ श्रवासिके । र्षेदिति संशयः। एते चत्र पक्ष भविष्यन्ति किं एद एव ज्यो तिटे।मे निवेशो दोषीयजमानके वाथ वोक्थ्यादिसंस्थस्यथ वा सत्रचनयोरेवमथ वनिटे।मान्यमात्र इति। किं प्राप्तं दीर्घसो मशब्दस्येष्ठिपाशदविदोमपेक्षया प्रकृतावेवोपपत्तेः । संतईन- प्रयोजनस्य च दीर्घस्य(१) संभवात्। असंतईनविधिना च सच श्रोत्रियववद्दि कल्पसिद्धेः प्रकरणनुगचयानुत्कर्ष इति । क्रय णवद्विकल्प इत्यपरिष्टात्समुच्चयस्थापनात्पूर्वपक्षेण दृष्टन्त इति व्यख्येयम। न च।वश्यं सर्वत्र सिद्धान्त एव दृष्टान्तो भवति । यस्य कस्य चिन्निदर्शनस्य प्रतिपत्तिकारणत्वसिद्धेः । असंलीनधा क्यमनुपन्यस्यैव चानर्थलोप इष्टन्तः क्रयवदिति समर्थनीयः। तत्रैवं योजना भवति । नन्वप्रक।नत्वात्सोमस्य प्रकृतं मन्द फन्नं संतईनम । नैष दोषः । क्रयणवदर्थत्वात् । यथदपम्य- त्वत्सोमस्य व सःप्रभुतेनामे केन केन चित् क्रये सिद्धे शषा णि वचन समर्थाद्यमानानि तस्यैवननस्य सुतरामनतिं कु र्वन्तोति न लुप्त।र्थानि भवन्ति स्खननात्क्रीतः समो ऽभ्युदय । भवति च शास्त्रार्थ विज्ञायते । सत्ययसंत तथात्र पेंथेरपि प्राकृताभिषवक्षमत्वे वचनसमथ्यैदृ दृढतरकृतो ऽभिषवः श्रेयस्कर इत्यवगमात् अजुन्नर्थत्वं तसदनकर्ष इति ॥ उकप वा ग्रहणादूिशेषस्य ॥ २५॥ वाक्यकृतया दीर्घसोमसंयोगादुत्कर्षः। कुतः ॥ दृष्ट। द्रवं सजातीयं दीर्घबुद्धिः प्रवर्तत । (१) दर्पस्येति २ पु० पाठः ।।