पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२• सम्भव fतके । मईति । न च प्रकरणबहुत्वदेते पत्नीसंयाजा उत्कर्षे स न्ते । वक्यबलीयस्वादिति चेन्न । वाक्यस्यप्येवम।देरधिकृत पक्षित्वेन प्रकरणदुर्बलतरत्वद्यदि हेतदेव पत्नसंयाजा नामुत्पत्तिवाक्यं भवेत् ततः प्रकरणदच्छन्द्यात् । एते तु वा क्यान्तरोत्यत्तित्वसन्निधिवशेन यावता कालेनैतेन वाक्येन संगृह्यन्ते तावत। दर्शपूर्णमासभ्यामपि शक्या चर्चतुम् । न च जघन्याः फलवत्त्वं विज्ञातं येनैष प्रयोजन। काइमपनये । अतो यावदसै। किमथ त्यालोच्यते तवरफलवद्दर्शपूर्णम- सप्रसूतेन कथंभावेनाङ्गत्वमपादितम् । न चेझपूर्वयागविधा- नं यजिमत्रत्वेनाश्रवणात् । पत्नसंबड्यागश्रवणं दृ तत् तत्र यदि जाघन्युद्देशेन च कर्म विधीयते पन्यस्य विधीयन्ते । ततोनेकथंविधानादेकशब्वे परर्थवदिति वैरूप्यत क्षणे वा भेदः स्यात् । अस्पार्थविधिसंभवाच्च न विशिष्टविधानेन परि चरो घटते । तस्माद्विशिष्टं यागमुद्दिश्य द्रव्यं विधीयते । नन्वं वमपि विशिष्ट।नुवदत्सुतरां वयं भिद्येत । नैष दोषः । प्र करणप्राप्तेः पत्नशब्दस्य तन्त्रवाद्यथैवभिक्रमं जयेतीति समन्यशब्दो ऽप्यधिकरात् प्रयजविषयो भवति । तथैव य- त्संयाजयन्त्येतावतैवाधिकृताः पत्नसंयाजाः प्रत्येष्यन्ते तस्म दनुत्कष ॥ एकदश इत चत् ॥ २२ ॥ यदुक्तमेकदेशद्रव्योत्पत्ते विद्यमानसंयोग।दप्रयोजक हैं प्ति तत्रोचते ॥