ततयाध्यायस्य तृतीयः पादः ।
४९
न प्रकृतेरशास्रनिष्पत्तेः ॥ २३ ॥
स नामप्रयोजको भवति यस्य प्रकृतग्रहणादिनार्थं । नः
शयते यथोत्तराह्वत्विष्टकृते समवद्यतीति। जा।घनशब्द
स्तु चदयादिशब्दवदाकृतिवचनः स चान्तरेणापि पशपादाः
नं परप्रयुक्तपशुपजीवनं वा शक्योपादातुम् । रूपं व शेषभूत
त्वादिति यथा कथं चिदुत्य न येन केन चिदुपदय शक्य
ऽनुष्ठातुम् । न चेयमवयवभत नके न प्रचरति । मांसविक्रः
यिणो चि प्रत्यङ्ग विभक्तानेव पशून्विक्रीयते । तत्र शक्या जा
घन कयादिनोपादात्म | न चवश्यमियं छागदेव गीत-
व्या। ज।घनावयवमात्रत्वन श्रवणादनघोमयेषि हृदयादीनां
संभवत्येव लोकादुपादानं तथा सत्यपि तु तेषां भेदेनैव जाति
विशेष उत्पत्तिप्रकारश्च संज्ञपनादिनियत इति क्रयाद्यन।श्र-
यणम् । न त्विदं तथा। श। स्नकृत। निष्पत्तिः प्रकृतिश्रवणं च द
पूर्णमामप्रतिपयर्थम । तस्माद्दीपैमासिक पत्नीिसंयाज
भूते न अज्येन मद विकस्यमान। जाघनति सिदूम् ॥
सतर्देन प्रकृत क्रयणवदनर्थलोपात
स्यात् ॥ २४ ॥
व वक्यप्रकरणयोर्विरोधविरोधचिन्ता। ज्योतिथेमे सो
माभिषधधारवेन फर्नकद्वयमाग्नतं तत्प्रकृत्य भूयते दीर्घ
भीमे संवण्याहुत्याइति भिवा संघातयेदित्यर्थः । तत्र दी
घसोमशब्दः किं प्रहृत।घेव कथं चिदुपपद्यते तप्त धाविरोधः
प्रकरणस्याथ दोर्घकाच 8 लीग ग्रथित्वदनुपपद्यमान उत्रण -
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
