पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततयाध्यायस्य तृतीयः पादः । ४९ न प्रकृतेरशास्रनिष्पत्तेः ॥ २३ ॥ स नामप्रयोजको भवति यस्य प्रकृतग्रहणादिनार्थं । नः शयते यथोत्तराह्वत्विष्टकृते समवद्यतीति। जा।घनशब्द स्तु चदयादिशब्दवदाकृतिवचनः स चान्तरेणापि पशपादाः नं परप्रयुक्तपशुपजीवनं वा शक्योपादातुम् । रूपं व शेषभूत त्वादिति यथा कथं चिदुत्य न येन केन चिदुपदय शक्य ऽनुष्ठातुम् । न चेयमवयवभत नके न प्रचरति । मांसविक्रः यिणो चि प्रत्यङ्ग विभक्तानेव पशून्विक्रीयते । तत्र शक्या जा घन कयादिनोपादात्म | न चवश्यमियं छागदेव गीत- व्या। ज।घनावयवमात्रत्वन श्रवणादनघोमयेषि हृदयादीनां संभवत्येव लोकादुपादानं तथा सत्यपि तु तेषां भेदेनैव जाति विशेष उत्पत्तिप्रकारश्च संज्ञपनादिनियत इति क्रयाद्यन।श्र- यणम् । न त्विदं तथा। श। स्नकृत। निष्पत्तिः प्रकृतिश्रवणं च द पूर्णमामप्रतिपयर्थम । तस्माद्दीपैमासिक पत्नीिसंयाज भूते न अज्येन मद विकस्यमान। जाघनति सिदूम् ॥ सतर्देन प्रकृत क्रयणवदनर्थलोपात स्यात् ॥ २४ ॥ व वक्यप्रकरणयोर्विरोधविरोधचिन्ता। ज्योतिथेमे सो माभिषधधारवेन फर्नकद्वयमाग्नतं तत्प्रकृत्य भूयते दीर्घ भीमे संवण्याहुत्याइति भिवा संघातयेदित्यर्थः । तत्र दी घसोमशब्दः किं प्रहृत।घेव कथं चिदुपपद्यते तप्त धाविरोधः प्रकरणस्याथ दोर्घकाच 8 लीग ग्रथित्वदनुपपद्यमान उत्रण -