पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २ तमधfर्तके । सन्निकृष्टं न लभ्यते तथा तथा विप्रकृष्ट वेदशक्तिः सं च रति । सदिशेपकारकल्पनाप्रमाणम् । संज्ञकष्टमनुबध्व विप्रकृष्टमप्यनुज्ञातमित्युभयाकाङ्कवशेनैवं विज्ञायते यं दर्श पूर्णमासयुपकारमकाश्चतः स नूनमेभिः प्रयजादिभिः क्रि यते यच्च प्रयजादयः प्रयोजनमपेक्षन्ते तद्दर्शपूर्णमासोपकार इति । न ह्यभयोरप्यन्यत्संनिकष्टतरमस्ति यच्चन्यरकल्प्यते त स्यान्येन सह संबध्य निराकाञ्चभूतस्य नेच संबन्धकङ्। विद्यते तेन प्रयाजादीन विश्वजिददिवतफलकल्पनम् । नापि दर्शपूर्णमासफलानुषङ्गः उभयाकडून क्षणसंबन्धाभावे ह्या न्यतरक।इ। क्षयः संबन्धा गृह्यत न संभव । तस्मान्नष्ट श्वदग्धरथवदेव परस्परनियमः सिद्दः । असंयुक्त प्रदां कि मर्थं श्रुतिलिङ्गवक्यैः संयुक्तानां द्वित्वबहुत्वयक्तप्रतिपद्विधा- नपूषादिशब्दच्छेषणां प्रकरणविनियोगनिवृत्यर्थं प्रकरण विरोधिना व असंयुक्तमिति द्रष्टव्यम् । अविरोधिसंयक्तन नवीनश्रोशति बर्चिर्देवसदनं दमि अरुणया क्रीणतीत्येवमा दीनां प्रकरणस्थांड्रिबर्हिःक्रयैः संबध्यम।नन प्रकरणसमा वेशोपपत्तेस्तत्तु समर्थसिद्धत्वात् चकारेण नक्तम्॥ क्रमश्च देशसमन्यात् ॥१२॥ पूर्ववदेवे क्रम समाख्ययोरप्यज्ञानादिभिरुपन्यासः कर्तव्यः । त त्र क्रमो हि घेघेष्टो देशसमान्यलक्षणः । पाठन्ष्ठानसदे श्याद्विनियोगस्य कारणम्॥ विनाप्यनुष्ठानदेशसाम्येन यावति प्रदेशे ब्राह्मणे प्रधानं पाते ताघयेष मन्त्रेषु मन्त्र,तयोIाऽयपेशवेशय यथासंख्य