पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ सम्त्रवर्तिके । ७ । इत्युक्ते नैष दोषोस्ति यतः वंष्या विनाप्ययम् । षष्यथैः संभवत्येव तदाधारत्वकल्पितः | यथा चि शकुनिर्मुक्षे पुष्याद्यपि तथेष्यते । तत द्याधेयधर्मयैः स इयेषि विधीयते ॥ यदि वा स्तोत्रशस्त्रादि कृतं सत्यङ्गमेव नः। अधर एव तस्यापि स्वगनीतराङ्गवत् ॥ नान।वे दस्वरस्तस्मात् स्तोत्रादेः प्राप्त अदितः। प्रधानाङ्गतया पश्चदुपवन बाधितः ॥ ततो वचनिकेनैव यथासवनभाविना। मद्रादिन समस्तानि सुत्यङ्गानि प्रयुञ्जमहे ॥ एतेन सर्वे ज्योतिष्टोमविकारा व्याख्यातः । क्व पुनरिदानीं नानावेदस्खरस्यावकाशे भविष्यति । उयते । त६ । व स धर्मा स्यादधिकारममर्यादव्यक्तः शेषे इतिवत्कल्पनीयः यत्प्राकृत खराङ्गयुक्तयां विकृते वेदान्तरो)यमपूर्वमद्धे चोद्य तइति । ननु तत्रापि गुणमुख्यव्यतिक्रमन्यायेन प्रधानधर्मभाव एव । एवं तर्हि या बिकृतिर्यनिवेदे भवति तस्याः शेषेष्वङ्ग यथाप्रकृति प्राप्तेषु यत्तस्मिन्नेवे वेदेङ्गन्तरमपूर्वं चोद्यते स वि- घय इति सोषि प्रधानद्वारेणैव चधत्वत्तदेव तfई प्रधानं वि षय इति न । तस्यापि प्रकृतावरुद्वान्न त दो प्रधानद्वारणापू वंस्यस्य प्राप्तिरिति तदेव विषय इति नैवमपि यः प्रधनस्य धर्मस्तस्यैव तत्रापि भावात्। अपि च त्रेधा विभक्तेषु यज्ञभग धर्मे च स्खरे स्थिते ‘यदपूर्वमपि तद्भागपाति भवति तस्य न यू पावटतरणबईच्यत्वमिति भवितव्यमेव प्राकृतेन धर्मेण ।। तदपि गलित विषयः । प्रकरणस्नानं चात्यन्तमेवनर्थकं