पृष्ठम्:तन्त्रवार्तिकम्.djvu/८९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ तृतीयध्यायस्य तृतीयः पादः॥ स्यात् । अत्र समाधिः उपांशष्ट यजुषेति तावत्सर्वदर्विलोमेष्वर्थे. वटुवमवेदयरपि कस्यनैमित्तिकेष्वद्रेष्वर्थवत्ता । मन्दं प्राप्तः सवन इत्य।दि हि नित्यत्वादनित्यैः काम्यनैमित्तिकंर संबध्यमानं नित्यङ्ग विषयमेव भवति । तेन यदृग्वेदसामवेदाश्t किं चि काम्यं नैमित्तिकं वा चोद्यते तत्सर्वम् च्चैः कर्तव्यम् । तथा तं भिन्नमभिदृशेद्यदृते चिदभिश्रिष इत्यादि । एवं यजुर्वेदिकम- प्युपांश्वमुदाहर्तव्यम् । तथा यानि सुयोत्तरकन कालान्यङ्गानि तेषु सवनग्रहणमभवद्यथवेदमेव खर इत्यवभृथसमादीना मयुखसिद्भिः अन्यथा द् ियथेष्टं प्रयोगः स्य। । दीक्षणी- यादिपरिममर् त् प्राचीनमश्नीषोमीयादित्यनेनोपांशत्वं प्रव यं सभां पुनरुच्चैः प्रवक्ष्येणेत्येवमुच्चैस्त्रम् । प्रधानसम्नां तु या जुर्वेदिकप्रधनविधिविहितत्वादेवेशवम् । य एवं विद्वा वामदेव्यं गायति इत्यादीनि यजुर्वेदवाक्यान्येव तदिश- नद।इरणम् । तत्र के चिदा। स्वरूपोत्पत्तिमत्रापेक्षया तेन क्रियत इति न कारक हे त्वभिप्रयेणेपन्याम इति । तत् न यः तमेवं सति ह्यत्पत्तिविनियोगबलवन्नचिन्नैव क्रियते न गु णमुख्यविरोधचन्ता । तत्र च विनियोगधीनत्वादनुष्ठगस्य तदनीयत्वमित्येष निर्णयः स्यात् । तस्मात्समवेदशाखायमपि कस्यां चिदस्येषां विधिरप्त उदाहरणमित्यपरे । तदा तु यजुर्वे दपुनःश्रुतेर्मन्दं फलं स्य।त् । अथापि शाखतर विधिवदश्री येत स्खरविकल्पश्च पूर्वपक्षे क्रियेत यदि उदयेितानुद। चरणतु नैतदुपपद्यते । तस्मादत्पत्तिविनियोगयोरेव ग णमुखमित्येवमधिकरणमर भ्यते यत्र वेदान्तरोत्पन्नं वस्त वेद। न्तरेण विनिय ज्यते तत्र किमुत्पत्तत्रेदधर्मः कर्तव्यः उन्न