पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२२ तन्त्रवार्तिके । विध्यतीति चेत् न। सस्य ज्योतिष्टोमनङ्गत्वात् । प्रकरणे श्वयं स्तोत्रसम्मम्पदे शः । न च तेषमन काणां प्रयोगो ऽस्पविषय त्वञ्च मन्दपरिहृतमेवानर्थ वयम्। तदषि वेदधिकर इति सिद्धम् । गुणमुख्यव्यतक्रम तदथत्वन्मुख्य न वेदस यागः॥ ९॥ इदानीं यत्र वेदमन्तरीयस्त्र प्रधानस्य वेदन्तरीयमठं भव ति त त्राङ्गस्य वेदधर्मः कमतः कर्त्तव्य इति संदेहे प्रश्न त्मकत्वाङ्देशधर्माणां यस्य यत्र समननं तदो।यो धर्मः स्यादिति प्राप्ते ऽभिधीयते ॥ गणे स्वपतो धर्मः प्रधानद्वरतो ऽपरः। यत्र स्यात्तत्र विज्ञेयं गणधर्मम्लू ब। धनम् । अवश्यं कर्तव्ये ऽन्यतरधर्मातिक्रमे गणधर्मे ऽतिक्रमितव्यः। तया द्वि प्रधानमविगृणां कृतं भवति । तच्च गणस्ट्रापि कार्यम् । सोपि द्वि तदर्थमेव प्रवर्तते । यदि त्वात्मीयधर्मानुरोधेन प्रधानं विगुणं कुर्यात्ततोस्य यदत्रैव प्रवृत्तिस्तदेव च।येत। तत्स्वरूपे म गुणं जाते यद्यणङ्गी विगुणमेव तथापि तत्र गुणत्वस्य चिकर्षि तत्वान्न कश्चिद्विरोधः तस्मादधानस्य यजुर्वेदिकवरुदङ्गभू ताम सनमुपांशवं कर्तव्यमिति । ननु यावन्मात्रमथानस्य यजुर्वेदविहितं तन्मात्रच्यैवोपशर्वमित्यवगमनैव स। मग मस्य प्राप्नोति प्रधानमात्रं च।ङ्गान्तराणि च यजुर्वेदिकानि ते न तेषु केवलमु पiत्वमिति । नैतदेवं वक्ष्यति दि अङ्गानि हु विधागत्ल (प्रधानेनोपदिश्येरन्निति । तथा विधेरुशृप्ति