पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः। ८२१ तदपि वेदेषु ऋगादिप्रसिद् ि व्यतिक्रमे यथाश्रुतीति चेत् ॥६॥ अनुभाषणमतत् । न सर्वस्मिन्निवेशात् ॥ ७॥ न पाठमत्रेण वेदान्तरव्यपदेशो भवति । यत्र (१) येन वे- देन विधीयते तत्तेनेव प्रमाणेन क्रियतइत्युच्यते । ततश्च यस्यैव मन्त्रस्य यत्र विधानं स एव तेन व्यपदेक्ष्यते। यदि ढभयत्र वि धास्यते तत्रोभयत्र भूयस्वेनोभयश्रुतेत्यादिन।स्ति तत्रगत्या विकप ग्रहीष्यते ॥ वेदसं योगान्न प्रकरणेन बाध्येत ॥८॥ बधेतेति वा पाठः। (२) धमपदंशTच न iह द्रव्य ण स बन्धः ॥ ४ ॥ जातधर्मपक्षे चटच्यध्यूढं साम गायत्यवसमयोर वियोगा इरधर्मेणैव समधर्मसिडेबृथा पुनरुपदेशः । न चि कश्चित्समा धारभूत्रम्ह्चमच्चैरुच्चारयन् समन्यन्यथचरयितुं समर्थ, वेदाधिकारे त्वन्यदृग्वेदेन विधीयते अन्यच्च समवेदेनेत्यर्थ बहुपदेश इथम् । अनुक्रप्रजापतिधृदयावर्थमितरत्रपि भ (१) यदिति २ पु पठः । (२) अत्र चतुर्थ सूत्र ध्या।रूयत म ।