पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः । ११ तत्रोपचरितुं शक्यम् । आत्मधर्मेणैव संकल्पेनाभिधानोपपत्तेः । एकदेशेपि दि ईयमाने सर्वमिदं द्रव्यं देवतोद्देशेन त्यज्यमानं यगं सधयति । अतोसै। निर्वपतेरिव यज्ञिरे वात्र पिबतेरर्थः । तेनैन्ट्रयागसधनादिन्द्र पंतप्रत्ययसमथ्र्यान्मन्त्रनिवृत्तिः ॥ छन्दश्च देवतवत् ॥ । ४२ ॥ इदमपवदधिकरणम् । तत्र पूर्ववदेव तावत्सापेक्षश।यत्र छ- न्दः सधनक समासभावात् गायत्रच्छन्दत्वनुपपत्तयंत्र के वला गा।ययुपयुक्त स एव मन्त्रेणाभिधातव्यो नान्य इति प्राप्ते ऽभिधीयते ॥ ७७ सर्वेषु वfभवादेक च्छन्दसः ॥४३| यत्र नामोपपद्यत निरपेक्षा विशेषणम् । सपेक्षस्य।यदस्तत्र न तु यत्रापि नास्ति तत् ॥ उक्तं ह्येतत् चङ्करणेपि । यदि केवनग्निदैवत्यः प्रक रणेन स्यात्ततः सपे क्षदेवत्योपि गृहीतेति । तदिद के वसेन्द्र देवत्यसङ्गवादिन्द्रपीतवं सपेन्द्रदेवत्याक्षिवृत्तं न तु केव स्ल गायत्रच्छन्दस्वं कस्य चिदस्ति। त्रयाणामपि वेदानां क्व चि त्साधनांश छन्दोन्तराणमवश्यंभावित्वात् । अतो रथन्तरस मत्वमिव नानछन्दकस्येव गायत्रच्छन्दस्त्वम् । अत एव नि त्यसपेक्षेष नैतद्भविष्यति सापेक्षमसमर्थमिति । तस्मान्नाना- छन्दस्केपि मन्त्र इति सिद्धम् । सर्वेषां वेकमनन्यमेतशयनस्य भ