पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
प्रथमाध्यायस्य द्वितीय: पाद ।


सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्यनुयोगः। परि
हारपथग्रामगमनवच श्रमातिरेकमात्रं स्यान्नाथनवाप्तिः ।
दृष्ट चवजातयकषु गारवाश्रयणम्। यथा तमवाथ खमत्यताव
ता सिद्धान्तमाकाशप्रभृतिभिरभिलपन्ति न च जाड्यं लभन्ते
तथाऽवलिङादिभिरपि सिद्धद्यन्तमर्थवादेभ्यो गृह्यत इति। शक
ते चेदमिह वतं यथैवानेकोपायप्रसङ्ग मन्त्रेण स्मृतं क्रियमा
एषामभ्यटयकारि भवति तथा ऽन्येनापि विधिसिद्भावर्थवाटप्र
तिपादितविधिविहितमिति । ननु सत्खपि स्तुतिपदष्विति ।
यत्र लघुमुपायमनुपादाय गुरुरूपाय आश्रीयते तत्र तथापि
भवेदत्र तु पूर्वमेव लघुतर आश्रितः समर्थतरच तस्माद्यथैव
प्रयुक्त खशब्द नाकाशादयस्तदानीमेव प्रयुज्यन्ते तथा ऽत्र
विधैौ सति स्तुतिर्नाश्रयितव्येति । तत्रोत्तरसाकाङ्गत्वात्स्तुति
पदान्यनर्थकानि स्युरिति । भवन्विति चेत्। नोक्न न्यायेना
र्थवत्त्वादविवक्षितार्थता युक्तति । इयसंभवे हि प्रत्यक्षादेकवा
कयत्वादर्थवादानुग्रहो युक्त इति । ननु सत्खपीत्यनेन गतार्थ
योक्तमिदानीं तु भवन्तु नाम स्तुतिसंबन्धः समस्तस्य पूर्वस्यापि
तु खरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क चिदपि
शक्तिरपहियते ततः प्रतिप्रसवहेत्वभावात् सर्वत्राशाक्तत्वप्रसङ्ग
इति। तदभिधीयते । भवत् पूर्वस्य विधिशक्तिर्न वियं क चिद्दा
धितेत्यन्यत्रापि बाध्यते । कदा चिदाविर्भतेति सर्वत्राविर्भ
वति । यत्र त्वर्थान्तरस्तुत्यादिनोपादीयते (१) तत्राविभूता
शाक्तिः कार्यमारभते । यत्र त्वपवाटभतप्तयन्तराभिव्यक्तिस्तव


(१) तत्रानभिभूता शाक्तिरिति पाठ ‘क’ ‘स्व'पुस्तकयोः ।