पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतीयाध्यायस्य द्वितीयः पादः । ७९९ तइति । तदुच्यते ॥ लैकिकं वैदिकं वापि प्रमणं दोषवर्जितम् । सर्वमा।श्रीयते खrथे न चास्मिन्दोषसंभवः । यथैव वेदस्य वक्तदोषरहितत्वात्प्रामाण्यम् एवं लैकिक- स्यपि पदस्यनादित्वाविशेषात् । न चात्रन्धपरंपरान्ययः अ भिधानाभिधेययोः सर्वप्रत्यक्षत्व,न ह्यग्निहोत्रस्खदिसध्य साधनभाववदनुवाकस्याप्रत्यक्षवम्। अतो भक्षन्वकशब्दव- योयमित्येतत्तावत्प्रमाणम् । अतश्च प्रकरणे पद्यम।नमनुवक मालोच्य समाख्या हृदयमागच्छति । स च भक्षस्यानुवाक इ त्येवं विगृह्यमाण भयसंबन्ध इत्येवं मनसि निधापयति । त तथोभयोर्घडवुपशवमानयोरपेक्षवशेन तदेव सम्बन्धमामन्यं विशेषसंबन्धो भवति । भक्षोपि हि स्मारकमपेक्षते अन्वकोपि प्रक।श्य,मस्ति चोभयोरपि योग्यत्वमिति । तथा ऽवस्थितयोः प्रकश्यप्रकशकयोः प्रयोगवचनेन विधानं तेनपि भक्षार्थत्व मिति = तस्य रुपप देशभ्यामपकष ऽथस्य चोदित्वात् ॥ २६ ॥ ९ परिचोदनोक्तेनैव मागणपकर्षेः कर्तव्यः अतिप्राधान्यान् ग्र चत् । ग द्वणादिवच्च रूपेण सामथ्र्याप्रकरणेन लिङ्गन वा क्यस्य बधितत्वात् । ननु भझणैकवाक्यत्वमपि लिङ्गकतमेव । सत्यम् । तथापि श्रुतिविप्रकर्षात् दौर्बल्यम् । ग्रहणद्यभिधान समर्थेन च श्रुतिमन्माय सीनं विनियोगः क्रियते इतरेण