पृष्ठम्:तन्त्रवार्तिकम्.djvu/८६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० ० तत्रवार्तिके । पुनरेकवाक्यता । ततो लक्षणद्वारेण भक्षे प्रति समर्ये सप्तः श्रुत्यनुमानमिति विप्रकर्षः। तन भक्षस्य प्रत्यासन्नतरेण म- न्त्रादिना ऽवरुद्दत्वादेतेषामपि च स्खयमन्यचप्रवृत्तेरपकर्षः । नन्वर्थप्राप्त। नां प्रकाशनं निष्प्रयोजनम् । कथं निष्प्रयोजनम् यदा तान्यप्यप्रकाशितानि नैव शक्यन्ते ऽनुष्ठlतुम्। रुन्नमयै- प्राप्तं न प्रकाश्यते यदेवमेव विना प्रयत्नेन निष्पद्यते । ग्रह णादीनि तु सर्वाणि पृथकप्रयत्नसाध्यानि तानि अस्मुतानि न शक्यन्ते कर्तुमित्यवश्यं कर्तव्यानि। भक्ष विधिरपि तान्यचोद यित्वा न शक्नोति खर्थमनुष्ठापयितुमिति तान्यपि चोदयति । अतो मन्त्र स्वरूपात्तेषां चपदेशात्सम्यग्ज रणतन्मन्त्रयोश्चोपदे शदेवापकर्षो ऽर्थस्यैव चोदितत्वात्तेन यद्यप्यनुदाहृतत्वा प्रत्यक्षोपदे॥ोत्र न शक्यो वक्तं तथाप्यदोषः । सम्यग्जरणं तु वमनविरेचनयोः प्रायश्चित्ताननप्रत्यक्षपदिष्टमेव () द्रष्टव्यम् । AN गुणभेधनमद्रादेरेकमन्त्रः स्या A ने का तयोरेकार्थसंयोगात् ॥ २७ ॥ गवणादिवदेकौंक्षिप्तहृन्निप्रकाशनात्। हृष्यत्वन्तः पृथङमन्त्र इति प्रश्ने ऽभिधीयते ॥ येष पृथगनुष्ठानमर्थाक्षिप्तं प्रतीयते । तेष मन्त्रप्रकाश्यत्वं नानुनिष्यदिन भवेत् ॥ ग्रचणादीन्यथवा भानुष्ठानशक्त स्तेषु पृथqरुषस्य श- (१) प्रयक्षमेवेत २ पु० पाठः ।