पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९२ तन्त्रवार्तिके । न्य चोदनायां सत्यमथुरुव्यक्तिग्रहणमनुषङ्गिणे प्रकृतव्यक्तिग्रह णेप्यदोषो ऽथ तु देवतोपलशित। व्यक्तिरेव शब्दथेः ततः प्रक तग्रहणे सति श्रुतिजनितप्रत्ययैकदेशवधः स्यात्। चेद्ध व्यक्तिः रेव सधनं न सप्तन्यं नाम किं चित् । किं पुनरिदानीमाकृत्य- धिकरणेक्त समान्यापन्हवं भाष्यकारः करोति । नेति ब्रमः । तस्याङ्गत्वासंभवमात्रम। इति के चि,त्तदयुक्तम् । तथा सति व्य तीनामश्रुतत्वादपरिषद पि दोषभव,दतः प्रकृतापेक्षया सा मान्यमपहूयत इति वक्तव्यम्। व्यक्तिशब्दो ह्ययं यैशिकवत् न जातिशब्दवं प्रतिपद्यते। न चत्र जातिः क चितप्रतीयते नाना रूपसु ननच्छन्दस्कास्वपि च देवतैकत्वमत्रेणाग्नेयादिशब्द- प्रयोगात् । न ह्यग्न आयाहि वीतयेग्निं होतारं मन्ये दा। स्व न्तमित्येतयोदेवताव्यतिरिक्तं किं चित्सामान्यं दृश्यते । देवत संवन्ध मेवैष न व्यभिचरति व्यभिचरति तु दृग्जातिं द्रव्यक दिष्वपि प्रयोगात् । अतो देवतैवत्र समानेत्य।इ। संबन्ध स्तु समानः सन्नपि नाभिधेयत्वेनार्थसिद्दत्वा।ङ्गाय्यकरेणोपन्य- स्तः । तस्य एव च देवतायाः समानत्वाद्युक्त्यनन्त्यादिदोषनि. वृत्तिः। पूर्वाभिचिते ऽपि च विशेषणे प्रकृतिप्र त्यययोः शक्ति भेदप्रत्ययेन विशेष्याभिधानमविरुद्धम् । यत्र तु तव।नेव शब्द उभयत्र व्यापारयितव्यस्तत्र विशेष्यनभिधानं यथा ग वहै।। न चत्र विशीषणाभिधानमत्रस्याग्निशब्दस्य कदा चि दपि विशेध्येषु प्रयोगो नाप्यग्नेयशब्दस्याग्ने। यतो वि- शेष्यं यावन्नीयेत । यदि चेद् विशोषणमात्रमभिधीयत ततस्तस्यैव कर्यक्षमत्वान्नैव विशेष्यं परिगृहीत । तमद्य तय एवत्राभिधेयाः । तदुक्तं पिङ्ग। मैकबयनशब्दयोः ।