पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः ७९१ सप्रथयविहितत्वेनोपचशितेनाग्नीध्रोपस्थानमिति ततो विधा यकस्योपलक्षणत्वेनोपशोणत्वान्नोपदिष्टो भवति । अथोपदि श्येताग्नेय्यदिन करोतीति ततो न विशेषितो भवति । तत स्थविशेषिताग्नेयीमत्रघइणप्रसङ्गः । तेनोपदिष्टस्यैव तदुप लक्षितस्य पुनरुपदेश इत्यप्रमणकम् । तस्मात्कर्तव्यतावचन वउर्जतकेवगन्यदिदेवतोपलक्षणसामथ्र्यो(१)त्पुनर्दाशतया अपि ग्रहीतव्या इति। ननु प्रकरणसमथ्र्यादिति सिद्धान्ताभि प्रायेणोक्तम् । तिङ् प्रकरण द्वीय इति लिङ्ग शब्देन।त्र देवता संबन्धाद्यौगिकी श्रुतिरभिधीयते न सामथ्र्यमात्रम् । उपरिष्टात् बहुप्रयोगगतोपि निङ्ग शब्द एवमेव यैगिकश्रुतिवचनो व्या ख्येयः। आइ विरोधे सतीति यदि प्रकृतमनाग्नेयं पृतोमः ततो विरोधो भवेत्प्रकृतग्नेयग्रहणे तु द्वयमप्यनुगृह्यते तथा तङ्कतधिकरणे श्रुतिवाक्ययोरविरुद्धत्वमुक्तम् नसदेव मिति ।दाशतयानामपि विकल्पेन प्राप्तान न युक्तः प्रकरण नरोधेन बाधः । तस्मान्नोभयमनयचीप्तव्यमिति । समान्थस्य प्रतिव्यक्ति समानः प्रकृत्यामपि व्यक्ते समस्तपदर्थसंभवान्न कश्चिद्विरोध इति मत्वाच तल्लिङ्गवत्तनेनानुग्र चेतव्येति तस्माल्लिङ्गयुक्तस्य वाक्यस्य सामान्यविषयत्वात्प्रकरणेन तदा काञ्चितविशेषसमर्पणादसप्ति समवायविरोधे न युक्तो बधः इतरस्तु व्यक्तयभिध।नाभिप्रायेण दाशतयप्राप्तिनिवर्तनाद्विरोधं समर्थयते । नन व्यक्तिरपदार्थ इत्यभिप्रयप्रत्यादेशः। परस्व द । एतदेव न विजानीमस्तलिङ्गवत्ता समन्यभूतत्र पुं न वेति । यदि डि गवादिशब्दवयत्यभिधानासम्भवस्ततः साम (१) समन्यादिति २ पु० पाठः -