पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य द्वितीयः पादः । ७७९ सवाक च कवधः परथं वात् ॥ ११ ॥ देवताप्रकाशनर्धारणय कृताथवदङ्ग।ङ्गवाप्रीक्षा नास्तीति काल र्युत।। सर्वत्र च कृता।र्थयोः संबन्धे कानार्थ- त्वं स्थास्यति तृतीयां चेत्थंभतल झणीं मन्यते । प्रस्तर कृत र्थत्वमभिधानं च प्रतिपद्यमानप्रधानत्वादस्य सतवाकङ्गत्वं तद्वाच्यदवत।ङ्गवं वा न घटतइ त्वञ्च प्रतिपादनम् । तथा सदेव सस् सूक्तवाकस्यपि तदङ्गत्वमिति ॥ उपदश वा यज्य शब्द है नक स्मत् ॥ १२ ॥ सूक्तवाकेन प्रतरं प्रहरतीति प्रत्यक्ष क्रिया मंबन्धात्करण- त्वं गम्यमानं न शक्यमत्स्रष्टुं नरकविभक्तिबलीयस्व,देवं च अतिवृत्तः सक्तवक एव कार्येण संभेत्स्यते ऽन्यथा तक्षशितः कालः संवध्येत । तथा चङ्गत्वे सति साधग्र्याद्याज्य शब्द उ पपत्स्यते । सक्तवाक एव याज्येति। किं पुनरस्य पारमार्थिकमे व याज्यत्वमतोपचरममात्रम्। कश्चात्र विशेषः । सति यज्या त्वे तब भीर्भवितव्यम्। आसीन यजत्यनयनं यजति । यथा- ज्याया अधि वषट्करोति । पुरोनुवक्यां च प्रथमं प्रयुञ्जइ त्यादिभिः। अथ स्तुतिमत्रं ततो नैषां कश्चिदादर्तव्य इति । । किं प्राप्तं भवितव्यं धर्मः ययेधते सा यज्या सक्तवाकेन चे ज्यते तदस्ति याज्यवम् । तत्रैतत्स्यादलिङ्गवादनुचि