तृतीयाध्यायस्य द्वितीयः पादः ।
७७९
सवाक च कवधः परथं
वात् ॥ ११ ॥
देवताप्रकाशनर्धारणय कृताथवदङ्ग।ङ्गवाप्रीक्षा
नास्तीति काल र्युत।। सर्वत्र च कृता।र्थयोः संबन्धे कानार्थ-
त्वं स्थास्यति तृतीयां चेत्थंभतल झणीं मन्यते । प्रस्तर कृत
र्थत्वमभिधानं च प्रतिपद्यमानप्रधानत्वादस्य सतवाकङ्गत्वं
तद्वाच्यदवत।ङ्गवं वा न घटतइ त्वञ्च प्रतिपादनम् । तथा
सदेव सस् सूक्तवाकस्यपि तदङ्गत्वमिति ॥
उपदश वा यज्य शब्द है नक
स्मत् ॥ १२ ॥
सूक्तवाकेन प्रतरं प्रहरतीति प्रत्यक्ष क्रिया मंबन्धात्करण-
त्वं गम्यमानं न शक्यमत्स्रष्टुं नरकविभक्तिबलीयस्व,देवं च
अतिवृत्तः सक्तवक एव कार्येण संभेत्स्यते ऽन्यथा तक्षशितः
कालः संवध्येत । तथा चङ्गत्वे सति साधग्र्याद्याज्य शब्द उ
पपत्स्यते । सक्तवाक एव याज्येति। किं पुनरस्य पारमार्थिकमे
व याज्यत्वमतोपचरममात्रम्। कश्चात्र विशेषः । सति यज्या
त्वे तब भीर्भवितव्यम्। आसीन यजत्यनयनं यजति । यथा-
ज्याया अधि वषट्करोति । पुरोनुवक्यां च प्रथमं प्रयुञ्जइ
त्यादिभिः। अथ स्तुतिमत्रं ततो नैषां कश्चिदादर्तव्य इति । ।
किं प्राप्तं भवितव्यं धर्मः ययेधते सा यज्या सक्तवाकेन चे
ज्यते तदस्ति याज्यवम् । तत्रैतत्स्यादलिङ्गवादनुचि
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
