पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७४ सम्भार्तिके । तनि ढून शब्दधर्मतया कथं चित्करूप्यः स्यात्तस्माद्द्दना।ङ्ग- त्वमिति ॥ न = वधिकपञ्चपदश स्यात् ॥ ९ ॥ अवघातमन्त्रन्तरविरोधश्चान्याय्यः स्य,दा।हुने त्वयमेवेत्य विरोधः ॥ लै तथोत्थान व सज्जन ॥ । १० ॥ ८ ९ अतदेशसूत्रवासव पूर्व मूत्रथा यजयितव्याः । पूर्वत्रानु- वद कलर्थत्वमुक्तम् इदानों विधानथुपीति विशेषः । त्रिरभ्य मपरत्वच्च तत्र मन्त्रोपदे शो न जातो न विद तथेति पूर्वपक्षे बजम् । उत्थ।नेनाग्निरिशतइत्यनेनोत्थनं प्रकाश्य- तइति प्रतिपद्यते । यदायमुत्थानाद्धं भवति तदा भैषभाव त्यरधिकरो न।स्तीति प्रश्नकामत। य नटं कन्पयित्वा ऽ ध्ययं ,कीकण्येवाग्निविदरणदीनि भवेयुः । अतश्च तदयमु- त्यानं तेषां कनत्वेन विवच्यमाणमीत्यादिभिः शक्यं प्रकश यितुम् । एवं व्रतं कृणुतेति वागभिधानं वक्तृप्यत्वितिवदास्या धारत्वद्वाचे यदस्यस्य ब्रतकरणे कर्तृत्वं तच्छक्यं वचेवोप- चरितं तत्र ब्रतं कर्तुं प्राप्तः काल इति। त।यद्यधिष्ठानभेदाच्च बहुवचनम् । गुणभवान्मन्त्रगुणभावादित्येतद्वादृष्टार्थत्वप्र- सङ्गमखेनोत्तरम् । न हि मध्यमपुरुषः परप्रेषणमन्तरेण पपद्यतइति वक्ष्यामः। लिङ्गमपि किं चिदन्वेष्टव्यम् । विधिको पश्च वग्विसर्जने याः पशूनवृषभे वाच इति मन्त्रान्तर।स्व- नात् ॥