पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५४ समप्रखते के । गुणानां च परार्थत्वादसंबन्धः स मवत्स्यात् ॥ २२ ॥ अनर्थक्यत्तदङ्गष्वित्यस्य।पवद आरभ्यते । वरणवक इ तानि बीमार्थान्र होमार्थानि च पात्रणि यशगामिवेन वि हितानि श्रधनप्रकरणं बाधित्वा कतमस्य यज्ञस्य भवन्चि ति ॥ अनर्थक्यात्तदष्विति पवमानहविष् विज्ञायन्ते । तथा प्राप्ते ऽभिधीयते ॥ वाक्येन।धानत्यानि पवमान हवींष्यपि। तनसत तदङ्गत्वे सर्वयज्ञ।थतेष्यते । प्रकरणगम्य पवमानइ विपामधान।र्थत बाधित्वा वाक्ये नन्यर्थत विज्ञायते । यदाहवनये जयतीति तत्र च- द्यते । यद्यमा।द्वाक्य। दाहवनीयः पवमानहविषां संस्क।यी भ वति ततः समनवक्यनर्देशादग्निहोत्रादीनामपि प्राप्नोति । अथ तेषां फलवत्त्वादादवनीय ततः पवमानक्षविषमप्यङ्ग मेव स्यात् । न दें कं वाक्यं फन्नवत गुणभूतम् अफलानां च । प्रधानभतमाहवनीयं वक्तं समर्थ, विध्नवदोद्देश्योपादेयग णप्रधाननां युगपद्विरोधात् ॥ सप्तमी चेकत्र१) द्वितीयार्थे स्त- क्षयति अन्यत्र स्खर्थमेव वदतीति विरोधः । तथा च विश्वजि. ददीनमभृतफन्नामङ्गत्वप्रसङ्गः । सर्वे चायुक्तमेतत् । नि व्यन्नथ ।ङ्कवनीय उपदिश्यते निष्कातकर्मानुरोधेन२) च भा (५) चे यात्रांत । । 3 पु० पाठः ।। (२) अफ छ बकमीनुरोधेनेति २ । 3 पु• पठ ।।