पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७१३ डुः। न च स्वतन्त्रः प्रयोगः स्यात्। कुतः ॥ पद्यद्यस्यच्यमानंयमनशब्दः प्रयज्यते । न तत्क्रतुप्रयुक्तत्वात्खतन्त्र्ये सति लभ्यते ॥ यो चि निगदः प्राक सामिधेनभ्यः प्रयुज्यते स निवित्प दवदेव न सामिधेन्यङ्गम् । तदनन्तरत्वेन वचनखनुब्रूया- दिति विधिर्न खतन्त्रम् तद्यदि पृथक प्रयोगः स्यात्ततः मामिधेन्यङ्गभावग्रहणादितरेण निगदेन विनानवचनत्वं वि दन्येत ॥ कि च । समिधेनेत्वमप्यास न स्टदग्नि समिन्धनात। न चाप्रथेगमध्यस्थः शक्यो वन्हिः समिन्धतुम् । एकविंशत्यदिभितावदवश्यं गमिधेन्यः सं ख्यातव्या। स्त यग्निसमिन्धनं प्रकशयन्त्यः समिन्य इत्ययन्ते । स चन परप्रयुक्तस्ताभिः प्रकाशयितव्यस्तेनार्थाभिधानकर्म चत्य स्नं प्रकतिवदनप्रवेशत्प्रकृतस्य समिधनकाचे स्थग्नि- समिन्धनप्रकाशनस्यैतेनैव प्रसङ्गतः प्रप्त रथात्प्रयागमध्यप तिसमिन्धनाधीनत्वम् । नन्वेवमप्येषमेव काम्यान कप्पागt -९ सव घमन्यस्य वपवतमङ्ग स्टफत् । नंतदैवम् । कुतः ॥ प्राकृतेन कथंभवे तदथे पूरिते सति। पश्चत्संनिधिनाङ्गं स्यात्स च प्रकरणवरः॥ सर्वास्त्र विकृतिषु यत्प्रकृताङ्गमध्ये न पठितं तदक्लन्नोप कारत्वात्प्राकृतैर्निरकङ्गीकृते प्रकरणे पश्चादागच्छसंनि धिविषयो भवति । स चाविरोधे विनयी विरोधे तु वि देवनादिवत्प्रकरणेन बाध्यते । तस्मात्कृत्क्षदर्शपूर्णमासर्थमु- qषतमिति सिदम् । ५५