तन्त्रवार्तिके ।
शिते पुरुषमित्येव संबद्यते यद्यपि चाचेतनत्वाङ्गिङादिष्वेवंविध
प्रयोजकत्वं न संभवति तथापि पुरुषस्य प्रयोज्यस्य प्रयोजकत्वा
नुपपत्तेस्तङ्गतचैतन्यद्वारेण विधायकानां प्रयोजकता। यदि चैवं
न कल्प्यैत नैवैषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपे
क्षिते पर्वसंबन्धानभवापेक्षेण विधिविज्ञाननेति सम्बध्यते । कथ
मिति प्राशस्यज्ञानानुगृहीतेनेति। कुत एतत्।बुद्विपूर्वकारिणोद्दि
पुरुषायावत्प्रशस्तोऽयमिति नावबुद्यन्ते तावन्न प्रवर्त्तन्ते।तत्र(१)
विधिविभक्तिरवसीदति तां प्राशस्यज्ञानमुत्तभ्नाति । तच्च पुरु
षार्थात्मके फन्ांशे सर्वस्य खयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न
वेदादुत्पद्यमानमपेच्यते । साधनेतिकर्तव्यतयोस्खप्रवृत्तपुरुष
नियोगाच्छाखमेव प्राशाख्यप्रतिपादनायाकाङ्च्यते। तत्पुनः केन
क्रियेतेति साधनापेक्षायां यदि वा फलपदेन निवत्त प्रशस्तो ऽयं
भूतिफलत्वात् । अथ वा विधिनैव सर्वदोषाशङ्काविनिर्मुक्तवेट्
विहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्त्तव्यतायुक्तत्वा
दिति। तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयो
गो न युज्यते। विद्युत्तरकाना चेयमाकाङ्गा पूर्वच फलपदादि
निवेशः । तस्मादपि न तेर्निवत्र्यते । लक्ष्णया चैतेभ्यः कल्प्यते ।
न च त्रैतार्थसंभवेसायुक्ता।युगपचेाभयवृत्तिविरोधात्प्राशाख्य
परत्वे फलादीनि न स्युः न ह्यन्यशाखेसयुपायमानत्वेनोपात्ता
नामेकान्तेन पारमार्थिकत्वमिति वच्यते । अत एवचार्थाङ्गम्यमा
नमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति। न हि यद्यत्प्र
तीयते तत्तच्छाखफलमवसीयते। यथा पूर्वो धावतीयुक्त यद्यप्य
परो गम्यते तथापि न कायेण यज्यते तदत्प्ररोचना गम्यमा
(१) विधिशक्तिरवसीदति इति पा० कपुस्तके ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
