पृष्ठम्:तन्त्रवार्तिकम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । शिते पुरुषमित्येव संबद्यते यद्यपि चाचेतनत्वाङ्गिङादिष्वेवंविध प्रयोजकत्वं न संभवति तथापि पुरुषस्य प्रयोज्यस्य प्रयोजकत्वा नुपपत्तेस्तङ्गतचैतन्यद्वारेण विधायकानां प्रयोजकता। यदि चैवं न कल्प्यैत नैवैषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपे क्षिते पर्वसंबन्धानभवापेक्षेण विधिविज्ञाननेति सम्बध्यते । कथ मिति प्राशस्यज्ञानानुगृहीतेनेति। कुत एतत्।बुद्विपूर्वकारिणोद्दि पुरुषायावत्प्रशस्तोऽयमिति नावबुद्यन्ते तावन्न प्रवर्त्तन्ते।तत्र(१) विधिविभक्तिरवसीदति तां प्राशस्यज्ञानमुत्तभ्नाति । तच्च पुरु षार्थात्मके फन्ांशे सर्वस्य खयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्यमानमपेच्यते । साधनेतिकर्तव्यतयोस्खप्रवृत्तपुरुष नियोगाच्छाखमेव प्राशाख्यप्रतिपादनायाकाङ्च्यते। तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वा फलपदेन निवत्त प्रशस्तो ऽयं भूतिफलत्वात् । अथ वा विधिनैव सर्वदोषाशङ्काविनिर्मुक्तवेट् विहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्त्तव्यतायुक्तत्वा दिति। तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयो गो न युज्यते। विद्युत्तरकाना चेयमाकाङ्गा पूर्वच फलपदादि निवेशः । तस्मादपि न तेर्निवत्र्यते । लक्ष्णया चैतेभ्यः कल्प्यते । न च त्रैतार्थसंभवेसायुक्ता।युगपचेाभयवृत्तिविरोधात्प्राशाख्य परत्वे फलादीनि न स्युः न ह्यन्यशाखेसयुपायमानत्वेनोपात्ता नामेकान्तेन पारमार्थिकत्वमिति वच्यते । अत एवचार्थाङ्गम्यमा नमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति। न हि यद्यत्प्र तीयते तत्तच्छाखफलमवसीयते। यथा पूर्वो धावतीयुक्त यद्यप्य परो गम्यते तथापि न कायेण यज्यते तदत्प्ररोचना गम्यमा (१) विधिशक्तिरवसीदति इति पा० कपुस्तके ।