पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७१३९ प्रमादेन वा । तस्मादेतावन्मात्रमिव न ग्रहीतव्यमिति । यथा प्रमाणान्तरवशेनन्यथायीवधारिते वनपेक्षः श्रोतार एवा भिप्रायान्तरं प्रमादं वध्यवस्यन्ति । न तु वेदवाक्येष्वभिप्रया न्तरं प्रमादो वा कस्य चिदस्ति । न च वक्त योन्यथात्वं कथ ये,त्सर्वपुरुषाणामक्तं तु शब्दपूर्वत्वमिति के वनश्रोटत्वाश्रयणात्। न च प्रमाणान्तरगम्यर्थे यतस्तद्वशे न स्वयमेव श्रोतारोन्यथात्वं प्रतिपद्यरन्। विवक्षविवक्षे च वर्ण प्रत्ययविशेषाविच्छनि छाविशेषे व तेन विवक्षितमविवक्षितमिति द्वयमप्येतदत्रभा वदनुपपन्नम् । अतः अतश्रतयोरेव केवलयोरत्र प्रचणग्र णे, नतः परं किं चित्क।रणमस्ति ॥ पवक्यप्यन्यथातत्वं यावन्नन्धेन गम्यते । तावद्यथाश्रुतं मुक्व । नन्ययात्वपरिगः ॥ उथत ॥ प्रतीतिं प्रति नैव च विसंवादोस्ति कस्य चित् । प्रतीतेपि तु सत्येष विध्यविध्योर्विचरण।। एकत्वं तद्वदत्रसंशयम् क्तं तच्च ग्र वसंबन्धीत्येतदणसं दिग्ध,मि त सर्वार्थानाम् ॥ अभिधी प्रतिः का चिद्विनियोक्लघपरा तथा ॥ विधत्रे च दृतीयोक्त प्रयोगो यन्निबन्धनः । प्रकतिप्रत्ययभृत्योः खखार्थाभिघाठटत्वं पदस्य कारकविभ- क्तीनां च विनियोजकत्वम् / लि इकट्तव्यपवमशकाराणां तु विधसमर्थम् । तत्रानुष्ठानका विधिश्रुत्यधीनः पुरुषः च वि यत्र तया प्रवर्धते तत्रभिस्तेिनभिहिते वा विनियत ऽवि नियुक्ते वा त्यवत्प्रवर्तते । यत्र हा विधिना न नियुज्यते तण