पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१३ श्रवाके । भितेि विनियक्तेपि न प्रवर्तते ॥ न श्वासावनुष्ठानं प्रति तयोरे कयापि प्रेर्यते । इदमिद्धति अस्येदमिति चैतन्मात्र१)परिच्छे दोविषयकर्तव्यताबुझ्नुत्पत्तेः । तेनाभिहितविनियतस्यापि विधिमनुष्ठानं च प्रति विवक्षविवक्षे विधित्सितविधित्सिन(२) चिकीर्षितचिकीर्षितत्मिके भवतः । नन्विदमपीच्छया विना नैवोपपद्यते । उच्यते ॥ नैव त्र पारमार्थिकीमिछां यदमः । किं तर्हि ॥ परिणञ्च परित्यागाविछनिच्छफन्ते स्थिते । तक क्षणीता वत्र(३) स्याद्विशविवक्षयोः । यथैव कनं पिपतिपतीत्येवमादे पातकफलप्रत्यसत्तरि मपचयैवं व्यपदेश भवति तथा परुषेयषु वक्षु परि स्र क्षपरिग्रहे। विवक्षाविवशयोः फव धेन प्रज्ञाताविति त।वभि | प्रेत्यायं विवशाविवोपन्यामः । कथं श्रुतस्वरपरि राज्ञः स्या दिति चेत् ? नैष दोषः विध्यधीनः परिघ ६ इति प्रागेवोक्त त्व।प्त | A यथैव पंथयषु पुरु9 दि प्रवर्तकः। उक्तप्यथ तथव द लिङादिर्विधिशक्तितः ॥ पुरुषस्यानयो दि वेदे विधायकः । पुरुषेच्छस्थनीयं वि- धित्वम् । अतो यद्विधित्वेन संस्पटं तत्कर्तव्यं नेतरदित्यवधार णाद्विधिव्यापारसंस्पृर्शपरिमाणमन्वेष्टव्यम् । कथं पुनस्तु ल्यायां समनवाक्यगतोक्तिप्रतीते किं चिद्विधिः संस्पृशति किं चि () एत। बसवेत 3 ५० पाठः । () {बसितं इति ३ पु० १ठः। (3) १वर्षादिति 3 पृ० १ठः ।।