पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । त । यदा तु यथैव प्रमाणानां मध्ये शब्दस्तत्रापि च वेदः प्रमा एणं तथैव वेदे ऽपि विधिमात्रं युक्तया कल्यते तदतरोरैकदशव दनित्यार्थकदेशाप्रामाण्यं यथाश्रतार्थग्रहणादापत्रं किं निवा लएशम । अथ वा यथेतान्यदशाफलानि तथा तद्विषयं प्रत्यक्ष मपि प्रतिपत्तव्यम् । अथ कस्मान्मन्त्रवद्यथाप्रकरणं प्रयोगका ले न प्रयुज्यते । प्रयोगरूपसामथ्र्याभावात् । न हि मन्त्राणां पाठमात्रेण विनयोगः किं तर्हि तत्सामथ्र्यात् । न चात्र तदस्ति । अथ वा यथा तेषांपूर्वपशे कार्यान्तराभावाद्रपमात्रं ग्रहीष्यते तथात्राप्यस्तु । यत्त खूत्रकारेणानित्यत्वमत्तं तत्प्राण्यापेक्षया नाप्रयाज्यतया | त्वेन विधीनां स्यः ।। ७ ।। पर्वपक्षोदाहृतेष्वेव वाक्येषुसिद्धान्तेऽभिधातव्ये किमर्थे वाय व्यवाक्यमुपन्यस्यते। केचिदाङ्गः। समानन्यायवादिदमपि तत्र तान्यपि चेद्दोदात्तानि द्रष्टव्यानीति । यद्यप्येवं तथाप्यपूर्वेदा इरणमभिप्रायान्तरमाकाङ्क्षति । तदभिधीयते। पूर्वोदाहृतेषु सर्वत्र खार्थासत्यत्वमप्याशङ्क्यते । तत्र कः प्रथममेव तत्प्रति पादनोशमङ्गीकुर्यादिति प्रसिद्धखार्थसत्त्वानां स्तुतिद्दारै कवाक्यभावेन धर्मप्रमाणशेषत्वमावप्रतिपत्तिसैौकर्यार्थं वाय व्यवाकयेपन्यासः । तत्र भाष्यकाराः प्रसिद्धेनेवैकवाक्यत्वेन स्तत्य थेपयोगं वदन्ति । एतावत्त्वत्र प्रथमं वक्तव्यम् । किमर्थ रूपभ पुङ्गो न बलादेकवाक्यता पुरुषार्थत्वं वा वेदस्योच्यतइति। लैक्रि