पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य प्रथमः पादः । ७११ सवत्स ३ नैव संबन्ध इष्टः प्रयोगवचनस्वक्रियात्मक दूराद्- पेष्ठते । न च। पदस्यैवं विधिशक्तिरस्ति । यद्यपि कारकत्वेन द्रव्याणि प्रतीयन्ते तथापि तत्यदन्यविधायकान्येव। येपि त संबन्धिक्रियाविषया(१) तेपि पर्यवसिताः संप्रति प्रतीयमाना अपि न विधातुं समर्थाः। न चैषां द्रव्यविशेषणेषु व्यापारः । तसा। न कथं चि प्रकर प निविशते। एकथास्त विकनफेरन्नित्य विशेषप्रतीते अवान्तरव्यापारानेकार्थत्वमथुईत्वा वदति । यचे कार्थत। किमिति विकल्यो न भवतीति । (सड़। न्तवादे त्व।च । नैतेनास्य प्रतिपक्षः कनप्रकरणनिवेशः सिध्यति । क्र यसंबन्ध वा बध्यते । तस्मात्सिद्दन्तान्तरदूषणत्वनिग्रहस्थ नमिति ॥ न च विकल्प । ननकर्यवदित्यवन्तरव्यापार भिप्रयेण । परस्त प्रधनकार्यननत्वमेवोक्तमिति मत्वाइ नग्विदानीमेवोक्तमिति । तच्चापि विन हं यत्पूर्वमुक्तममूर्तत्व ( निष्क्रियो गुणहति ॥ नन पूर्वपक्षवादिना तदुक्तमिदानीमि द्व न्तवदो न सक्रयत्वं ब्रवीतेति युक्तो विरोधंपन्य। सः । उयत ॥ मंदे यः क्रियते सर्वः साधारणपदे स्थितं (२) तत्र चामूर्तयतति सिद्दन्ते qि(३) विरुध्यते ॥ अथ वा पूर्वपक्षवदिन त तु त्वेनक्तं वेतुश्चोभयसिङ्ग भवति । यदि च।यमसिहो भवेत् ततस्तदानमेवोद्।व्येत यत स्तु नङ्गवितः ततोभ्युपगत,तथा सति चेदन सिद्धवदथैक (() विधय इति २ । १ । ५१ पाठः । (4) स्थित होत ४ ५ ६ ५: ! (3) |सद। तेथील ३ ९ १ठः ।।