पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ १ ० तम्प्रवासिके । मानयति तमपि क्रय एव धृतरुणिमगुणाधानेच्छति । यदि ह्य सवनि यतद्रव्यगुणः स्यात्ततो यरिक चिदप्यनियमं स शेत। निरपेक्ष द्रव्यगुणविशेषसंबन्धेनैव यया चोदितः क्रय उभयवि- शिष्टः क्रियेत । अश्रत च प्रधानस्य सतः अवृत्तिरापद्यत। विकल्पे वा पनविशिष्टविधिर्वाटेत । प्रधानत्वदेव च गण द्रव्यमयां द्रव्यान्तरगुणन्त श्चयं क्रयण(१) गिरु द्वि ॥ कांस्य भोजिन्य। येन वा मुख्योयनियमं वारयेत् किमुत मुख्य एव स,न्न वा भृतकन्दगया विमानुपपत्तिः। श्रुतयोरेव परस्परसंब न्धेन परिपणत्व,देवं च स्ववक्यगतमपि समानधिकर पायं समथितं भविष्यति। न च त्र श्रुतिविरोधः । यथा वक्ष्यति । न श्रुतित्रैते वाक्यार्थे नेति । तथा हि ॥ क्रयापेक्षित एवायं संबन्धः क्रियते पुनः । न चात्रानमा वृत्तिद्र्वन्द्यापि विरुध्यते ॥ क्रय एव हि द्रव्यं गृह्नेवमपेक्षते को गुण एतत्प२ि से त्य तीति । गणमपि मृळन्नपेक्षते कि द्रव्यमे तक्षश्रयो भविष्यतो ति । तेनैव तयः क्रथवशेनान्योन्यनु पुण्यं प्रतिपद्यमानय रपि न परस्परा।ङ्गित्वं भवति । यस्तु मन्यते परिच्छेदकत्वा द् गुणस्य द्रव्यङ्गत्वं प्रतीयतइति । स वक्तव्य गुगस्यापि क्र यमन्यथा माधयितुमशक्न व द्रव्यमाश्रयत्वं प्रतिपद्यमानम ऊमिति । तस्मात्क्रयाङ्गभूतयोरेव नान्तरीयकः पर रो भवनङ्गत्वमापादयतीति द्रष्टव्यम्। यस्तु प्रकरणे निवेश म न्यते तस्य केन गुणं विधीयतइति वक्तव्यम् । यवधिन } = (१) द्रव्यमिति ३ पू९ पाठः ।