पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यापरप प्रथमः पादः । ६७९ वणे ऽर्थाद्वा कल्पनैकदेशत्वादित्यविरुदैव व्यवस्थ। अथ वै का पूर्वापूर्वमात्रप्रयुक्तत्वपक्षयोः सं न रो नागपूर्वं प्रयुक्ती ह्य दिजति कशितमाधनसंबन्धे तु व्यवस्थ। । न चेतयोरन्यतर- स्थावधारणम । भ न जनमः स्वे सर्वे श्र णय न ति ॥ वहीनस्तु सधमः स्यात् स यागत विशेपत्प्रकरणाविशेषथ ॥ ८ ॥ परः खभिप्रायं विवृणोति । फलम् द्वि सूक्ष्ममथ्र्य रू पावस्था। झरम्यगीया पूर्वानत्पन्नोत्पत्तेरपूर्धमित क्तं प्राक् । त च फ नं वदे अमेवथेवमयते । तत्स।धगत्वं च।’(मधस नय्यगt सर्वेषामविशिष्टम् । अततद्देशेन विइितनां सर्वधर्मवं विज्ञायत । यद्यपि चरन यादनगवन्रवण प्रत्यत्मिकानि भवेयु तथापि तेषां निष्फग्न त्वहमादिस्व- पवदेव प्र चक्र यतिर्नास्तीित परम पूर्वमेव प्रयोजकमवधा र्यते । भिन्न। पूर्वप्रयुक्तवेषि प्रकरगत व साधनमात६ग्न विधीयमानान के ग्रणी ? विप्रे नपदानाद्रपदने च वा क्यभेदप्रमत् सर्वक विधनस्तथेति मधुधवे हेतुः । त त्सि दार्थं च संयोगतो विशेषप्रकरणविपचेदृक्तम् । यदे कन्यपूर्व माधव धर्म संबन्धकारणं तदितरत्र १शिष्टम्। य- त्तु विशिष्टं वदित्वदि तद् न क्षणमात्रैषयिकवादनियामक- । यदपि करकव लक्ष्यते तदषि मर्यपt प्रदेयत्वादविशिष्टम। । तवादर्वासबद्दमप्रदेथमप्रकृतापूर्व साधनं च यर्जयित्वा स्वं (१) विशेषणभिते २ पु° ५। ठः ।