पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ७< तत्रवर्तके । करण।पेक्षापूर्व साधनशन लआणगम्यत्वद्वाक्यगम्यमिति मन्य मान अझ ॥ वाक्येनैषां त्री। ह्यादिसंबन्धो न श्रुत्या ।। यच्च त द9व मध शत क्षाम वयं तत्प्रकरणवश प्रोषध तथ आज्य मन्त्र।य्ययर प्यविशिष्टम् । एवमत्पवनविनपनश- ख इ र दीनां यथैवाग्रत इवर न्तर भवन्ध दर्शयितव्यः।। तत्र किमी द१पू माथूवे धमण प्रयोजकम् उतने- कम। यद्यनेक तदा प किमपर्वमात्रमत हि विदेवति । यद्य कपचे सर्वाणि वा सर्वेषां प्रयोजकनि ततः संकरे ध ममअथ त्वमेकमqर्व किं चिदेव प्रयोजकं ततः प्रत्यक व्यवस्थेति । तत्र भिड़ने तवदुप्रमिi ॥ संव- पथन न्धः । यदापि तावकेननपदा था। भृथे येरन् तथापि च क्रिये- रन् इत्यथेक्षिते यत्र क्रियमाणाः प्रयोजनवन्तो भवन्ति तत्र कतयः? न चेत सं क्रोध मणः सर्वे न प्रयोजनवन्तो दृश्यते । स य / प्र च पूवप्रयुतंव दृ ष्टप्रयजनव। र एव संवन्धा ऽवक प ते। अथ वा शास्त्रे भव यत्र क्रियमाणाः प्रयोजनवन्तो विज्ञा यन्ते यटपूर्व साधनं१त्रो ह्यादिशब्देः स्वभिधेयजात्येकार्थम मत्रयि न्नक्षितं तदर्थवेनावघातादयो विज्ञ।यमनः संबन्ध भवदपूवन्त र साधन ऽस्लक्षिते न भविष्यन्ति । नन ग्रयरे स वे सर्वत्र पूर्वेकवभेदे चामति न क्षरनियमपरि ज्ञानप्र योजन स्प्रे च विध्युत्तरकाशनभयात्वा न तद्दर्शनद्वारं ण व्यवस्ये ति मत्व परिचंदना । एतदेव न जनम इति । न।वश्यमेकमे वपूर्वं प्रयोजकमपूर्वमात्रं वेत्यभिप्रायः । सत्यपि ह्यवि पञ्च (१) यदधसाधनमिति पु० प।ठः ।