पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ • तस्रवर्तिके । तेन गदामगोयग । नावमाझेदम।गतै । यच्छब्दामन्त्रतोत्तमपुरुषयुषइतविधिशक्तयो चि मन्त्र धर्मम।धत्वेनोच्यमाग(१) देवांश्च यभिर्यजते ददति चेत्व मदिभिर।य्यतपदैः पुनः पुनः श्रुतैरपि न कर्मान्तरं कल्प यन्ति । तथा शब्दार्थास वन्धऋततवावधारत । प्रक्षेपधिकतमात्रद्यगमस्य भिन्नत ॥ सथा न भिद्यते कर्म कठकादिसमाख्यया । यन्नमस्तेनैकं निमितरणद५ । क्तक चाभिधनं यदन्यैरयदिमदच्यते । निमित्तप्रभवत्वेन समकरस्झ तन्मतम | कठेन प्रोक्तमित्येवं तेन प्रोक्तमिति फते। अन्यत्र प्रच्यत गर्यः स ह्यनर्भयत नरः ॥ तेन।नष्ठितमित्यवं यदि नाम सुमतिर्भवेत् । कर्म कठकमुच्येत कटेन।नुष्ठितं हि यत् । कठेनाध्यापितं प्रोक्तमित्यर्थं तद्धि तो यतः । मथैते ग्रन्थनमातस्तस्राध्यापनमसंभवात् ॥ गुmथापूर्व संयोगे नाभधेयं च भेदकम्। भेदोपयोगिता तेन गानमत्वबोधयोः॥ प्रजपयप यायगनमेनकत्वसंशय । कृतः प्रकृतिवच्छदवाक्यशेषेण निर्णयः ॥ पश्सप्तदशत्वस्य न यागेयतया विना। । - - - - - - - (१) आछेपमान। इति २ पु० पाठः ।