ततयाध्यायस्य प्रथमः पादः ।
६५७
प्रयमेध्याथइत्यादि भाष्येणाभ्यधायि सः ॥
अर्थवरो ह्यायादिसंबन्ध न ग्रन्थस्वरूप।श्रय इति सं
क्षयक्तिथि डेक्रत१)वृत्तवर्तिष्यमाण।ययार्थप्रदर्शनपर्व भा
य्यकरणीव संबन्धः । ययोरभिदितः। इह तु सू बक
रण वायातःशब्दाभ्यामुपनिवहं इति स एव व्याख्यातः । न
नाकर्मलक्षणं वृत्तमिति च ।
प्रधानमात्रमेथोक्तं नोपोद्घातादिविस्तरः ।
नानाकर्मवमानं हि शेषनक्षणमिद्धि कत् ॥
प्रथमाध्यायप्रतिपादितो (द प्रमाणविवेक विध्यर्थवदमन्त्र
मतिशयविधिनामधेयवाक्यशेषार्थकृतसंदिग्धविधिनिर्णयप्रचि
भागः प्रत्येकं भेद/दिन्छ जणषु भेदेनपयेच्यतइति प्रप्रवेग
सुभाषितः । तथ। च/यमानाधिकरणे स्थितदप्रमाणन क्षण-
बकेनोक्तमविशं प्रादनर्थं तं हि स्यादिति । विधेयान्तररहित-
युनन्थपरो विधिः कर्म स्वरूपमेव विदधत्पर्वं विहित। वश्य
मेव कर्मान्तरं करोतीति विधित्वनिर्णयफनोपजीवनम् ॥
तथार्थवादवि जनाद्विप्रखदिकवयः ।
यागा न क9ितस्य विधिशक्त र संभवात् ॥
जामित्व जामिवोपक्रमपर्ने हरभध्यपतिनं हेि विषा
रुपए यष्टव्यो ऽजामित्वाथेत्येवमादयो ऽन्तरल संबन्धविठे
कवाक्यत्वे नर्थवदत्वात्पथग्विधिवमलभमाना न देवताविश-
पृकर्मत्रयविधानार्थ विज्ञायन्ते ॥
मन्त्रमपि यत्कय विदितार्थप्रकाशनम ।
(१) पिण्डीकृत्येति . । पु• पाठः ।
८३
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
