पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गार्गिके । व्यवस्यैवेति । कुतः ॥ एककर्मगताः मt विकल्पन्ते विधायकः। तसमोqम माम्नातं शवं प्रकरणस्य च । शाखान्तरेषु विकल्पमानेषु यथैव प्रधनं विधीयते ऽर्थिन स्तदीयः कथंभावस्त। मेव व्याप्नोति न श।खान्तराणि । अत द्य न्यगता गुणः कथंभवेन नपेक्षितः प्रयोगवचनेनन नुपसंचता नाद्वै भवन्तीति नानुदैया,स्ततश्च वयसंयुक्तनमयत्वदिधी यमानानामरत्यपसं व रणशक्तिरिति । न त्वेतद्यक्तमिव । सथा ३ ॥ शखन्तरगतस्यापि यद कर्मणः स्थितम् । तस्यान्यचषि तदर्थं प्राप्तं के न निवर्यते ॥ प्रतिवेदमपि च प्रकरणं पुरुषस्य धर्मानुपदिशति । न च तत वदन्तर स्त्री प्रत्यप्रमणं, तथा शाखान्तरेपि द्रष्टव्यम्। क र्मधर्मा चैते विज्ञायन्ते तव कर्म श। खन्तरेष्वपि तदेवेत्यङ्ग त्वविशेषः। यद्यपि प्रकरणल१मन्यत् तथापि शाखान्तरस्थेना नेनैतेपि धर्मा गीत इत्यवधारणात् न खप्रकरणगृहीते- यो विशिष्यन्त । सर्वास्वपि च शखास्खधिकविधयो न कथं चित् शखया परिमिता भवन्तीत्यल्प एवायाम इति नाशक्तिः । समाप्तिशाधीतापे वय(१)पपन्नत्वन्न भेदं कल्पयति । प्र यश्चित्तं निमित्तेन ।। २१॥ अनुभाषणसूत्रं समान्यपरिचरसूत्रं वा । (१) स्ववीतये क्षयेति २. ५५ पाठः ।