पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tतीयपायप चतुर्थः पादः । २ ४७ प्रध।नन्यपि प्राधान्येन यजमाननियमं प्रत्यप्रभवन्तीभिः समा ख्याभिरर्थभानमुद्दिश्य विधीयमानानि सर्वशाखागतान्येके के पुरुषमुपतिष्ठन्ते । तत्रैकफनत्वदमुचये(१)येन केन चिन् । सध्यमने फन्छे ऽन्येषां वैयथ्यंप्रसङ्गः । अथ तेषt विकल्पेना- र्थववं न इरं शाखान्तराणमेव व्यवथितप्रतिपाद्यनमनाङ सरं परिकल्पितमित्यqनरुक्तम् । समप्तव च सप्रभा ।। १९ ।। ८ ) अस्मान्निवदिति वा छेदः। कर्मभेदपवे घि यावदेव येथ माननं तवदेव तेषां समाप्यतति न ब्रयरत्रा।क न समाप्यतइति । अन्वारोक्षनम स्थलरोदमन्त्रस्तेषु मैत्र यण यान समायते नासाकभित्वभिधानादतृणमपि क र्मकत्वं प्रसिद्धमित्यवसीयते ॥ एकत्व प परTण नन्द शक्ति स माप्तवचनानि ॥ २० ॥ यथोन्यनिन्दयेतरेतरविधाने तन्यर्थयोरुदितन दितवयोः कर्मणि विकस्य भविष्यति । त्वत्पक्षेप चसे। कर्मणः फलं प्रधविशिष्टः तथा शतयशक्तो सर्वपाषणमव्यवस्थिते । सर्व शखखधिक विश्ववेक श।खाय च स्तोकान्तरत्वदविशिष्ट । के चिच्चत्र न।घवार्थिन एवं वर्णयन्ति । यएव किल वाक्य संय क्तः शाखान्तरविषयस्तएव संकीर्यन्ते, ये तु प्राकरणिकास्तेषt (६) भ सति समुचये इति ? पु> पाठः ।।