पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ वातिके । त्रिमं काठकाद्यक्तमास्याप्रवचनादिति । न व नदीनि भिद्यन्ते कर्माण्यादिमत। सप्त । यद्यपि कठकादेर्जातेर्नित्यत्वन्नित्यैव तथापि प्रवच ननिमित्तयं स्मर्यते । न च कर्माणि प्रोयन्ते शब्दवषयत्वात् प्रवचनस्य । ।दपि न सं ज्ञया कर्मभेद इति । एकत्वेषि परम्॥१३ ॥ न च कपन्नसंशभेद् भेदः । तत्संबन्धिद्रभेदानभ्युष- गमात् । तस्मादेकस्मिन्नेव कर्मणि मधनविकल्पो भविष्यति । न चोत्पत्तिवक्षशिष्टत्वद्विको नस्तोयक्तं नैष दोषः । उभयोरुत्पत्तिवक्यशिष्टत्वविशे पेण तुल्यवलत्वात् । कथं ए नरनेकवक्योत्पादितस्यैकत्वं विज्ञायतइति, तस्योत्तरसूत्रे पर रिशरं घनमः आग्नेयवत्पुनर्वचनम् ॥ १५ ॥ अनुभाषणसूचमेतत् । अथ वा पुनरुक्तत्वपरिहारार्थमेवै- सत् । qनःश्रुतेरथुवादगणीत्वेनान्यद्यत्वात् । अद्ववचन वा श्रुतिस यागवि- शेषात् ॥ १६ ॥ दियव्याख्याने परिश्रान्तरनिवृ यौ। वशव्दः। तथा न्यायं पनःअप्तिर्भवति यत्र तावन्माचमेव श्रूयते । यत्र चैकवा क्यगतं विधेयान्तरं विद्यते । न त्वि तदेकमपि, समस्तेतिक तंव्यतोपेप्तप्रधानपुनःश्रुतिश्रवणत् । एतमेव श्रुतिसंयोगावि