११
वातिके ।
त्रिमं काठकाद्यक्तमास्याप्रवचनादिति ।
न व नदीनि भिद्यन्ते कर्माण्यादिमत। सप्त ।
यद्यपि कठकादेर्जातेर्नित्यत्वन्नित्यैव तथापि प्रवच
ननिमित्तयं स्मर्यते । न च कर्माणि प्रोयन्ते शब्दवषयत्वात्
प्रवचनस्य । ।दपि न सं ज्ञया कर्मभेद इति ।
एकत्वेषि परम्॥१३ ॥
न च कपन्नसंशभेद् भेदः । तत्संबन्धिद्रभेदानभ्युष-
गमात् । तस्मादेकस्मिन्नेव कर्मणि मधनविकल्पो भविष्यति ।
न चोत्पत्तिवक्षशिष्टत्वद्विको नस्तोयक्तं नैष दोषः ।
उभयोरुत्पत्तिवक्यशिष्टत्वविशे पेण तुल्यवलत्वात् । कथं ए
नरनेकवक्योत्पादितस्यैकत्वं विज्ञायतइति, तस्योत्तरसूत्रे पर
रिशरं घनमः
आग्नेयवत्पुनर्वचनम् ॥ १५ ॥
अनुभाषणसूचमेतत् । अथ वा पुनरुक्तत्वपरिहारार्थमेवै-
सत् । qनःश्रुतेरथुवादगणीत्वेनान्यद्यत्वात् ।
अद्ववचन वा श्रुतिस यागवि-
शेषात् ॥ १६ ॥
दियव्याख्याने परिश्रान्तरनिवृ यौ। वशव्दः। तथा
न्यायं पनःअप्तिर्भवति यत्र तावन्माचमेव श्रूयते । यत्र चैकवा
क्यगतं विधेयान्तरं विद्यते । न त्वि तदेकमपि, समस्तेतिक
तंव्यतोपेप्तप्रधानपुनःश्रुतिश्रवणत् । एतमेव श्रुतिसंयोगावि
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
