पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाध्यायस्य चतुर्थः पादः । ११९ शेषं मन्यते । न चैषा पुनःश्रुतिः। कुतः ॥ एक शाखानिवद्व।न जायते हि पुनः श्रुतिः। कठादिचरणनां तु प्रतिशखं सकृत् श्रुतिः । पूर्वोक्तेन शाखध्ययनविकल्पेन येन कठकमभिधे।चं शतं नासे। कद। चित्तैत्तिरीयकं शुणेति । ‘एखन्नपि वा। खशखयै- व प्रतिपन्नत्वात्तैत्तिरीयकप्रतिपयर्थमेवैतदिति कल्पयित्व न पुनः अतिं मन्यते । एवमितरोपीप्तरदिति सर्वएवैक अतिसं- योगाविशेषादचिनदि प्रतिपद्यते । न च तत्र वै। वपर्यम- स्ति येन ज्ञ।थेत अनय शखय प्रथमं विचिते श। खन्तरीये पुनः श्रुतिभूव भेत्स्यतीति । आच् च ॥ शाखन यगपत्तेर्न पुनः प्रतिक मापन । न हि तत्रैकश। खावत् क्रमेणध्ययन स्थितम् । समाद्यथैकशाखाकर्म(१)देश।न्तरपुरुषान्तरादिषु पुनः श्रेय- माणमपि प्रतिपाद्यभेदान्न पुनरुक्तं भवत्येव शखान्तरेष्विति। ननु चेकयपि शखय समस्तपुरुथप्रतिपादन सत्यनर्थकमेव शाखान्तरम। नानर्थकंन हि कश्चिद् हे श। खे अधीते, न च पुरुषान्तरगतं तत्प्रतिपादनेनार्थवदन्यान् प्रत्यनीकं । भव- ति। यस्त तेपि किल शखिनस्त।मेवाधीत्य प्रतिपद्यन्त इत्य भिप्र।यः स निवत्ववेदस्य नदध्ययनध्यापनसंबन्धानदित्वा दनपपन्नः । कि च । संप्रद।यगतां मुक्व। खां समाख्यनिबन्धिनीम्। शखt श1खन्तरं युक्तं नाध्येतुं सदृश श्रमे ॥ (९) एकशास्बयां कर्मेति की पु• पाठः ।