द्वितीयाध्यायस्य तृतीयः पादः ।
३२५
न्येनेवोत्पादितानां च विपरिवर्तमानानां विनियोगसमथ्र्य
मात्रमेव ज्ञायते ।
न च।युमिनत्वमनुवदत्वकारणम।
नोपादानं विधेयवे प्राप्त्यप्रतिवशी चि ते ॥
यद्यपि देशदीन्यनुषादयस्वभावत्वादुद्दिश्यन्तं तथाप्यप्राप्त
त्वत्तेषामेव ज्ञायते विधेयत्वम् । उपगीयमानस्य च क-
र्मणस्तदृशस्यैवन्येन प्रय पस्थापनादवादत्वम् । असन्नि-
धाने त्वपयुपस्थापनात् विधिनैपदानमात्रादित्यविरोधस्त
मादभेदः । विपरिवृत्तिरेव । चे दविभागशब्देनोक्ता विशेषे
ण त्वचेष्ट।वेत च्छब्दप्रत्ययदिति । प्रयोजने त चटयन्ति कर्मा
न्तरेधि कि न्नैतच्छब्दकृतात् मादृग्यप्रत्ययात् आग्नेयादीन्येव
द्वषति कथमन्य इवष्को याग इति । तत्त्व चम् । ज्यो
तिरदिवदेतच्छब्दस्य प्रस्तूयमानमुख पर्युपपत्ते। सय साद
श्यचश्चणनुपपत्तेः । तस्माद्युक्तं कर्मान्तरे ऽन्यज्ञविष्को याग
इति। एवमुक्तनि माधवादानि षट् भेदकारणानि । वृत्यन्तरे
तु चत्वार्येव भेदकारणनि शब्दान्तरसंज्ञागुणफलान्युदा। ऽप्त
नि। पुनः श्रुतिसंख्ययोः शब्दान्तरएवान्तर्भावात् प्रकरणन्त
रस्य च फलाद्यनुग्रच मात्रार्थत्वात् । तत्वयुक्तमिव दृश्यते । न
दि पञ्चकृत्वो ऽयस्तो यजतिः शब्दा त्तरत्वं प्रतिपद्यते । नाप्य
शेषेण तन्त्रोच्चारिताः सप्त दश प्राजापत्यशब्दः संभवन्ति श
ब्दैकत्वप्रत्यभिज्ञानात् । तथा चोक्तमादित्यवत् ये गपद्यमिति ।
संख्याभावादिति च ॥ वक्ष्यति चवजातयकनामकत्वमपि
चाव्यतिरेकट्रपशब्दविभागाहेति । तमादैकशब्द्ये सत्येव
कारणन्तराङ्गदमपश्यतः शव्दन्तरकल्पनं तत्र भवतो भया-
७७८
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
