६ २ ४
सन्त्रवार्तिके ।
व्या च क्षीत । किं च ।
न च नित्यस्य कामस्न नित्यैरग्न्यदि कर्मभिः।
कथं चिदषि संबन्ध: मध्यसाधनरूपतः ।
तस्मात कर्मान्तरायाति मिद् ।।
सनधा वावभगत् फलार्थन
पुनः श्रुतिः। २६॥
सर्वे प्रमेव। मन्निध्यंशप्रपद। चरण।र्थमिदमारभ्यते ।
फन ग्रच प्रदर्शनमात्रं सर्वाणि तु दंशादीन्यप्युदाहर्तव्य
नेjत मम दश प्रशासकीय यजेत ५ ।ण)।स्ग़t ऍ णमास्श्रे
यजेत यव वगेवं दर्शपूर्णममयीं यजेत दर्शपूर्णमासयt
स्वर्गकामो यजेत शेपत स्विष्टकृतं यजति सर्वत्र पूर्वाधिक
रणन देशदेनि प्रति विधयमानत्वात् कर्मान्तरत्वं प्राप्तम् ।
श्र ३ न ॥
विदित स्म्य विधिना तोयनवादः प्रमज्यते ।
अनूद्यमानमुद्देश्यं न वव्रोदेशसंभवः ।
अनूद्यमानानि त्वेकन्तगदेषु व्यानि कर्माणि न घददे
श्यानामुद्यैः संवन्धवक्रत्पते ॥ देशद्यदेशेन तु विधीय
मानन कर्मणां स्वरूपान्वदक स्पनं यगपद्यिनवददोष
दयक्तम् । तत्कर्मान्तरणfत प्राप्ते ऽभिधीयते ॥
भिन्ने हि विधमामध्ये उत्पत्ति विनियोगयोः
तत्र सयां गताबे कममघां तदद्वयं भवेत् ।
अगत्य। दि तेनैवत्पत्तिस्तेनैव च विनियोगः क्रियते ।
सत्य तु गतै विनियोजकस्योत्पत्तिविध्यर्थापयनुपादाद
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
