पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तत्तीयः पादः। १२१ • • रुत्पादकत्वादिन्येत । तप्त छ । सन्निधानपगतं चेत् कर्म नत्पश्च ते पुनः । नामधेयोपनीतं तत्तत्र नोत्पद्यतेतराम् ॥ यत्र वाक्यन्तरगतमपि सन्निधानमात्रादेव प्रत्यभिज्ञायमा नं न भिद्यते तत्र स्रवक्यगतेन नाम्नपनोयमानं न प्रत्यभि ज्ञस्य तइति कुत एतत्। उच्यते। ययाभिलषितं यत्र दुर्वतेनापि हेतुना। कमोपस्थाप्यत तत्र तद्वत्यवमयत ॥ सन्निधनेन रि व यादगेव दशदिवाक्यषु कमवगम्यते ता- दृगेवोपतिष्ठतइति न भिद्यते । नामधेयं पुनरादितस्तावदा ख्यानपरतन्त्रत्वात् नैव भेदाभेदयोर्याप्रियते । तस्मिंश्चख्या- तप्रवृत्तिप्रतीक्षिषर्वस्थिते मा। सं जुहोति मासं यजतइति जुशेतियजतिपदभानसंगत गतवन्तो यमान यामन्यस्य जच- त्यादेः खवक्प खप्रकरणेष्वविपरिवर्तमानत्वदप्रत्यभिज्ञानम् । किं च ॥ नाम्ना धात्वर्थमात्रं च संनिधष्येत शक्तितः । भावना त्वनपस्थानद्भिद्यमान ऽवधायत ॥ समानधिकरण्येन द्वि सर्वनामधेयानि धात्वर्थानां नाम धेयत्वेनावस्थितानि न भावनाया,स्तेम भवनन्यत्वनन्यत्वप्र- रोक्षवेला।यां सत्यपि धात्वर्थे कवे भावना तावदनन्यप्रमाण त्वादाख्यातप्रत्ययान्तरेणनुपनयमाना न कथं चित् प्रत्यभि शयन इति उपपनं प्रयोजनान्यत्वम् । अथ वा ॥ धात्वर्थेपि यथा ऽऽख्यते सवभूप्तः प्रतीयते । सप्तषभिधायिना मम्न ताइवोपनयने ॥