पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ० मधrfतक । द्विप्रकारं श्रूयते । उपादेयमनुपादेयं च । तच यदुपादेयं यथा s$वनयप्रतिपदादि तत्प्रदेश।न्तरस्थोद्देशनापि शक्यं वि धातुम् । यत्त्वनपादेयं देशकालनिमित्तफलसंस्कार्यात्मकं तस्य प्रदेशान्तरावस्थितस्य कर्मप्रतिविध्यशक्तेरेष वचनव्य क्तिर्भवति । तत्रैव कर्म कर्तव्यमिति ॥ परोद्देशेन च कर्म विधीयम।नं यद्यन्येन जपमेव वाक्येनोपस्थाप्यते ततस्तदेवेत्य कर्मान्तर बुद्धिर्भवति । अथ वीषदपि तिरोधाननोपतिष्ठत ततः परं विधीयमानत्वेनैव विदित।दन्यत्वबुद्धिः स्थिता न शक्या ऽपनेतुमिति कर्मान्तरत्वं भवति । एवं च स विधा यकस्तत्रोपदिशति अविधेयं पदर्थं प्रति मयैतत् कर्म वि धीयते । तच्च स्वरूपेणानुत्पन्नं न शक्यं तत्र विधातुमिति बचदुत्पाद्यते । तद्यदि कश्चिदेवंविधं शकपुत्पादयितुं तप्त उत्पादयतु, यावददमप्यत्र विधं करोमि, अथ नोत्पादयः ति सतो मयैवोत्पदिते मा कश्चित्प द्यादागत्य ममापराधं मंस्तेति । तेनैवमाछोषिते यदि कश्चित्तथाविधमुपनयति ततो ऽसवपि तदेव देशादं विधत्ते ॥ अथ श्नोपनयति ततः स एवोत्पादयत्यपीति निरूप्यते । तदिश मासस्तावत् दूरस्थचमनुवदेन न शक्यते विधातुंन हि कश्चिद्व माद्यनरोधेन।चैव मसं संपादयितुं समर्थ,तेन।त्यन्तं स्व तन्त्रमनुपादेयं मासमेव प्रविधमदिषु विधीयमानेषु दूर- स्थैरुत्पत्तिविधिभिरूत्पादनशक्तवलुप्यमानायामिदानीमेवेत्य त्तिः क्रियते । न चोत्पन्नस्य पुनरुत्पत्तिः संभवतीत्यपूर्वविधानं विज्ञायते । ननु चालिक्षेत्रादिपदेनोत्पत्तिस रघरिण तत्क धर्मेपत्तषपनीयमनीय मास संबन्धमचव्यापृतो ऽयं विधि