पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य सृतीयः पादः । ६१७ प्रकरणान्तरे प्रयजनान्यवम्॥२४॥ गतं गुणलक्षणभेदप्रमतनु प्रसक्तं कीदृशो गुणः पूर्व चसं- भवन् भिनत्ति को दृश ब। तत्रैव संभवतीति। इदनीं पर्यवसि तेषु पञ्चसु भेदकरणेषु प्रकरण।न्तरस्तु शण भेदः प्रस्तूयते ।। तत्र त।वद ॥ अग्नि बत्रदिशब्देन पूर्वं कर्मावबोधितम् । न विप्रकर्षमात्रेण भेदमात्रं (१) प्रपद्यते ॥ यथैव वलभ्य पाटलिपुत्रे वा अग्नि होत्रादिशब्द उच्चर्ये माणे नार्थान्तरं प्रतिपादयति एवं प्रकरणान्तरे पि। न धि प्र करणान्तरं तस्यर्थाभिधानशक्तिमभिव्यनक्ति । तद्विशेषिता स्थ यजतिजुषेत्यदयोपि नर्थान्तरि वर्तन्ते । नार्थान्तरेण । विन किं चिदनर्थकं भवति । न च प्राप्तविधानं तेषु न संभ- वति यावज्जीवादिविधिभिः स इ तयबलत्वेन विक उपपपत्तेः। यो वै तेष। काम्यप्रयोगः तस्यानवगतकालविशेषः मासप रिमाणविधानमित्यदोषः । प्रकरणस्य च वाक्यं ब।धकमिष्ट मेव । अथ वा दोक्षितत्वनिमित्तेन प्रतिषिद्वनमपि मासपरि मितः प्रतिप्रसवः स तु प्रयोगमध्यएव क्रियते । अथ वा तान्ये वाग्निहोत्रादन्यत्र पर्युपस्थाप्य सोमयगचितानि समप्रयो गव वचनेन फले विधयन्ते । न दि केवनभोजी देवदत्तो ऽन्यैः स च पक्ष्यां भुञ्जनो ऽन्यत्वं प्रतिपद्यते । न च फलान्तरसंव न्धः कर्मान्तरत्वेन विना न घटतइत्युक्तमवष्टयधिकरणे ॥ न चा वश्यामीरेव क्रत्वन्तरं गन्तव्यं प्रधानमपि वपरिपूर्ण करण्। शशी (१) भेदरूपमिति २ पु१ पाठः।। ७८