१८
तमश्रवर्तके ।
स्खशब्देन विधीयमनं विरुध्यते । तस्मादेवमपि सन्येषमिचे
चदोनोति प्राप्त उच्यते ॥
उपसद्यः परं वैतदग्नि क्षेत्रं विधीयते।।
न च नैयमिकस्यैतः सन्त्येतेन भिन्नता ॥
यदि चि मासः शएवं विधोयेत ततः पूर्वकमनुवदे बुद्-ि
र्भवदपि। न त्वेतदस्ति उपमदुत्तरकालत्वेन श्रवण विद्यम
नभिरुपसद्भिः शक्यः कालो नश्चयितुम्। न च नैयमिके ताः
साथः परार्था व विद्यन्ते । यदि तु तदुत्तरकालत्वं मासश्च
विधीयेरन् एवं सत्यनेक।“विधानद्वाक्यभेदः स्यात् । एस
देव तोर्दीक्षितदनोमपाकप्रतिषेधेन प्रतिषिद्धस्य प्रतिप्र-
सवरूपेण व सचैकदेशत्वेन व ऽयं विधिः प्रत्युक्तः । तत्रापि
छुपसदुत्तरकाशत्वं ममवेत्यनेकार्थत्वमेव । कर्मान्तरविधाने
त्वनेकधुवमशेषः सत्कर्मान्तरमिति भाष्यकारः । इदं
वि च वक्तव्यं, यदि व।क्य भेदप्रसङ्गात् कर्मान्तरत्वमेवं तर्षि
स एव भेदचेतुः प्राप्नोति । न प्रकरणान्तरम् । अथ वा गुण
देवानेकात्मिकात्वेन पूव त्रासंभवात् भेद इति प्रकरणगतरान
वकाशः । तथा हि ॥
यद्यपि प्रकृते तस्मिन्ननिशेत्रे भवेदिदम्।
तथाप्यसंभवात्तस्मिन् भूयात्कर्मान्तरे गणः ॥
क्रिश्च ।
अग्नि क्षेत्रस्य चैतेन भेदः केशेन संभवेत् ।
उत्तरषt तु नैव स्यादुपसत्संगनेर्विना ॥
मासं दर्शपूर्णमालभ्य यजप्तत्यदिषु र केवभवसं
बन्धविधानात्र वाक्यभेदः प्राप्नोतीत्यन्तमागतममचः। तत्रै
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
