पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य हनीयः पादः । ११९ द्रव्यं व स्यात् च दनयस्तदर्थ वत् ।। २२॥ अत्यन्तरूढिशब्दत्वा वाक्यभेदादिभिर्विग। स्वतनं न परित्यज्य क्रतुरग्निः प्रतीयते । न ह्यग्निशब्दः उद्भिदादिवौगिकः । नापि वाक्यभेद- सरप्रवृतकूपदेशवैर्युक्तो येन वर्मनमधेयत्वं विज।यते । यत्तु संप्रख्यमस्तीत्युक्तं भवत्तद्यदि क्रत्वङ्गत्वेनाग्निर्विधीयते, स तु प्रप्तक्रान्वङ्गभाव एव च यनसंस्कारतया श्रयत । न च तटूप्येण कुतश्चित् प्राप्त इति सप्रश्नान्यशास्त्रन्तर भवस्त । द्रव्यमेवग्निरिति । कतमद्रव्यमिति चयन सामानाधिकरण्यविरोधाभिप्रायेण प्रश्नः । सिदान्तवादी तु मानवदन्तीतिवत् वैयधिकरण्ठेनैव संस्क।र्य संस्करसंबन्धा पपत्तेरविरोधं मत्व। ३ यदेतत् चन्नति। तस्मादग्निशब्दस्य प्रमिहार्थग्रदित्वच्चिनोतेश्च यगभिधानाशक्तेर्द्रव्यदेवता भावच्चाग्निं चयनेन संस्करोतीत्येत।वनेव चोदन।थे ऽव धार्यते । तथा च द्वितीया समर्थित। भवति । कर्मन। म- धेयत्वे त्वनित्रवत् क्लेशः स्यात् । अनयज्ञनीति शब्दः कथमिति चेत् । उच्यते । एकरावेनस त्राणि यजस्त।यद् नरेष्यति। अनु शब्द (चते तेषामनुष्ठानं वदिष्यति ॥ यदि यमनिश्शब्दः समानाधिकरणः स्य।तस्रो दुखं नी चेम। यदि वैषा। कर्मणि द्वितीया स्यात् । अयं तु व्यधिकरण t